पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/53

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैतिपाठम्। $ሄ धनानि लक्नु नशकान्ते।। ततस्व परिवारशोकाकुल (१) मा गङ्गाया मज्जयित्वा मारय। तदिमित्त तुभ्यमैर्कं सुवर्ष खण्ड (२) दास्यामि। नाविक तवाच, तहिं मे सुवर्ग खण्ड दर्शय । तत सुवर्णानि सभय दृर्शयित्वा पुनरब्रवीत्, भ्रातनविक " सर्वाणि सुवर्णनेि परसी दातुमयोग्यानि, तत एकामेव मुद्रा ग्य्हौला मारय माम। नाविकम्तृ तानि सुवर्णानि दृष्ठा, तथास्तु इत्यवदत्। ततस्त जले मजयित्वा गतप्राणा क्लावा सुवर्णानि रष्टद्रौवा स नाविक छातार्थी बभूव। नौति-दोनोपभोग होनेन धनैन दुर्गति तृणाम। (t) Bereaved of members of his family S DDDSJDD S LTt LS HlLllLmLml