पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/54

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

可可田环吓1 उद्योगईतुरुत्साह प्राणिधक निगद्यते। क्रियासु सर्वरुपास (१) विना तैनालसो भवेत॥ आमौमिथिलाया वैौरेखरो नाम राजमनी। स चं सचेभ्यो दुर्गर्तभ्यो;नाथैभ्य प्रत्यद्दमिछाभीग (२) प्रयच्छुति अौ करुणया अलमानपि टूरिट्रवत् प्रतिपालयति । यत दुर्मतौनाच्या सर्वेषामस्तस प्रथमो मत । किचिद्र क्षमते (३) कर्त्त विदग्धी जठरानलै ॥ ततोऽलस्रपुरुषाणा तत्रेष्टलाभ श्रुला धूर्त्ता अपि कत्रिम मालस्य दर्शयित्वा भोज्य ग्र्ह्वन्ति । एवञ्च अल्लमशालायां बहुद्रयव्यय दृश्ा राजपुरुर्ष (४) परामृष्ट, यदक्षमान मखा करुणया अलसेभ्य खामो वस्तुनि प्रयच्छति | कुलेन अनलमा अपि तानि टक्क्शोल्यस्माक प्रमाद | तदस्मद्दोषण यदि i fåP H Worq -- In all 01ł s vyf work (२) इच्छाभोंग-इच्छया दूच्छानुसारण भीग तम। 16ast after that [)wm Cክ01Cõ LSSDDD DiiSuD D DDB DB DDS SLL LLL LLLgLL to do anything at all } Officer, of the king