पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/55

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैतिषाठम। ३७ खामिधन गाथा विनष्ट भवेत् तदा वय प्रत्यवानि | अतोऽलसपुरुषाणा परीक्षां कुई । इति परामृश निद्रितेश्वलसपुरुर्षष तै राजपुरुषा अलसशालाया वक्लि योजयित्वा निरुपयामासु । ततो रठहलग्न ग्रहद्दवह्नि दृष्ट्रा धूर्ता सर्वे पलायिक्षा । पद्यार्दोष दलस्रा अपि पलायिता । चल्वार पुरुषास्तत्रैव सुप्ता परस्मर मालपति । एकैन वखाइतमुखेनोक्न (१), अहो कथमय कोलाहल । द्वितीयेनोक्त, तकर्ति यदस्मिन् ग्ट हैं.ग्नि लग्नोस्ति। ढतीयेनोक्त , कीपि तथा धार्मिकी नास्ति, य इदानीं जलाद्रैर्व्वासोभि(२)रस्मान आवृणोति । चतुर्थेनोक्त , अये वाचाला । वृथा कय जलय १ तूणीं तिष्ठत। ततव तुर्णामपि तेषामेव परस्यरालाप शुल्वा वह्निश्च प्रवहमेषा सुपरि पतिथन्त दृष्ट्रा राजपुरुषैर्भयेन चत्वारोऽप्यलसा केशेवाशष्थ एहाहहि क्षता । ततस्तानालोक्य तै, पठितम पतिरेव गति स्त्रोणां बालाना जननेी गति । नालसानां गति काचित् लोके कारुणिक विना। h () Covering his face with a cloth (R) With peces of cloth Wet with Water