पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/56

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बलाटू बुहिर्गरीयसी कस्मिश्चिद्दर्न भासुरको नाम सिंह प्रतिवस्रति स्म । असौ नित्थर्मव अनैकान मृगशगकादौन व्यापादयामास (१) । अर्थकदा त इनवासिन सव्व वराह महिष शशकादयो मिलिखा तमझुपैय प्रोलु खामिन किमनैन सकल मृग बर्धेन (२) । तव एकेनैव सृीण ह्रप्तिर्भवति । तत् क्रियतामस्माभि सह समय (३) । अद्य प्रभति प्रतिदिनर्मकी मृगस्तव भक्षणार्थ समेथति एवं कृते तव तावत् प्राणयात्रा(8) केश विना भविष्थति, अस्माकमपि सब्वच्छेदन (५) न स्यात्! तदेष राज्ञधर्मो ऽनुष्ठीयताम | अथ तैषा तइचनमाकरर्व भाझुरक प्राह अहो सत्यमप्रेि हित भवह्नि । एर यदि नित्यर्मव एको मृगो नागमिथति तन्न सर्व्वानेव भक्षयिप्रि । अथ तॆ तथॆति प्रतिज्ञाय निश्चिन्तास्तत्र वनै निर्भया पर्यटन्ति । एकश् प्रतिदिन ---. - - - ... . . . . . S S SSSSS SSS SSSLS S SSSS (१) व्यापाद्नास विनश्यामास । k1led (R) gas girl the qi qiq | By the destruction of all the beasts (3) *ą fåTI FIH Tf Tg Treaty arrangement (४) प्राणयाचा प्राणधारण कोदिशानिबद्ध इति यायत। Maltitenance () Total än Ihlatuon