पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/58

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नौतिपाठम । अथ शशक प्रणम्य सविनय प्रवाच स्वामिन नाचापराधी मम न चापरॆषा सत्त्वानाम । श्रूयतां कारणम । हि आह सल्वर निवेदय यावन्मम दृष्ट्रान्तर्गतो (१) न भवसि । शशक अच्ह खामिन समस्तऋगैरद्य मम वार विज्ञाय अइ प्रेषित । मा लु लघुतर ट्रट्रा ते अपरान पद्म शगवान मया सद्द प्रेषितवन्त । ततथाइमागच्छुन पछि मद्दता केनचिटपरस्हैिन विवराब्रिर्गञ्च (२) अभिहित रै क्क प्रस्थिता यूयम । मयाभिहित वयः वनस्वामिनी भासुरकसिद्दस्य भाहाराष्थें समयधर्गुण तक्षकाशे गच्छाम । ततस्र्तनाभिहित "मर्दीयमेतद्वनम। मया सह समयध मण समस्तैमूंगैर्वर्तितअम । चौर स भासुरक। अथ (३) सोव्रि वने राजा तहिं पञ्च शकान श्रत्र ध्रुत्वा तमाझ्य दूतमागच्छ। य कविदावयो पराक्रमेण राजा भविष्थति स सलानेव मृगान भक्षविष्थति। ततोऽह हैनादिष्ट खामि सकाशमागत । एतत् वेलातिक्रमकारणम (४)। तट्व स्वामो प्रमाणम (५) । (१) दृष्ट्रातर्गत दन मध्य प्रविष्ट । fallen Into my Jaws (K) Coming out of the den (१) अथ यदि। If () Cause of the lapse of so much time, cause of Ely coming after the fixed hour (५) तत् ता अत्र अस्मिन विषये खानौ प्रमु प्रमाण खान्यं क्षतव्यम वधारयतुं इचश् ।। judge