पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/59

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैीतिपाठम । 88 तद्भुत्वा भासुरक भाद्द भष्ट्र यद्येव सलर दर्णय मैत चीरहिम | येगाष्ट्र मृगकोप तस्योपरि क्षपविल्ला (१) खस्यो भवामि। शाशक आइ आगच्छ्तु खार्मो। एवमुक्का असाक्ग्रे प्रस्थित । ततव कश्चित् कूपमासाद्य सभासुरकमाह खामिन करत प्रताप लोटू समर्थ । त्वा दृष्ट्रा दूत एव क्ष चौर खदुर्ग प्रविष्ट । आगच्छ दर्शयामि। तच्छुवा भासुरक आह भद्र सल्वर दर्शय में दुर्गम। तदनु (२) दर्शितस्तं न कृष्य । सोयि मूर्खं सिहं क्रूयमध्ये आत्मन प्रतिविम्ब टट्रा अपरसिइधिया (३) नाद सुभोच (४)। ततस्ताप्रतिशदेन द्विगुणतरो नाट् कूयात् ससुस्थित । अथामी त नादमाकखं कोप्रज्वलित भ्रातान कूपे निद्या प्राणान सुमोच। सदाग्रभृति सच्च मृगा निर्भयास्तुत्र वने वमति स्म। () प्रति इताि। Venting (र) तदनुं तत्पश्वा। After that (३) अपरछृिङ्घ्रियो वह्निबीर्धेन अन्यः भिद्दमवधार्योत्यर्य ! Taking him for another lion (a) Set up a loud roar