पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/64

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यवीरकथा । पुरा इस्तिनापुर नाचि (?) नगरें महामलनामा यवनेश्वरों बभूव । तस्मिन क्षितिमण्डनं शास्रति तदुत्कर्षास्रद्दिष्णु कार्फरराज (२) स्तमभियोहु मकन-बल सहितस्तद्वाजगाम। यवनेश्वरस्तुमायान्त ज्ञात्वा काम्बोज (३) सुरस्लैश्वाग्बारोहै सैनिकै परिवन पुराइहिर्मय तैन सम सग्राममङ्गीचकार। तयो ममाग्बों सग्रामै बलवता कार्फर राज-मेन्देन हुन्यमाना यवन योधा रणत पराझुखा बभूवु । तत पलायमान निजबल दृश्ट्रा यवनेश्वर उवाच, रे रे मम मेनिका युमाक मध्ये कोऽपि तादृशो नास्ति य इदानौ रिपुभयात् पलायमान मम सैन्य खेनबाइवलैन क्षणमवलम्बतै १तञ्च यवन राज वचन श्रुत्वा () first-The capital of the Kauravas and Panda, as the remains of which still exist about 5 miles to the north east of the tinodern city of Delhi. On the bank of the old channel of the Canges It was founded by Hastin, a king of the Lunar lune () king of Africa (s) Kri- i his name S applied to the peopie of the morth Western cornet of Indi', the country was noted for the breeding of horses