पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/67

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नौतियाठम। 器也 सीकृत दुखार कर्म मया यस्य हितैच्छया। तैन विज्ञाधमानी में फलित श्वमपादप ॥ ततो यवनराजस्त कुमार नाना भेषज-प्रयोीच खतरेव दिवसैस्त निरामयमकरोत् । तदनन्तर काचन कुत्र चामरादिभिस्ति पूजयितुमुपचक्रमे । ततो नरसिहदेव उवाच, राजन् ! युद्ध राजपुत्राणां स्वाभाविक एव धर्मस्तत किमङ्गत मया कृत, यदिय मम पूजा क्रियते । यदि तु पूजेव कर्तधा, तदा वीरन्नत-देवस्य क्रियता, येन रिपु-शिरोम्यानीय सत्य रक्षणानुरोधैन भवत पुरस्तान्मम यश प्रकाशित, खपौरुष न ख्यापितम। अन्धथानेन नोद्यमान रिएशिरो दृछुट्टा को वा अत्रगन्तु शक्रयात्, यद्मया मारिती रिपुरिनि। तदयमेव प्रथम पूज्यतां । वैौरव्रतद्देव उवाच, कुमार नरसिहदेव मामैवं ब्रूहि, कथमहं तव पराक्रम फलमादाय परोछिष्टऔंवै भविथामीति। नरसिहदेव सवाच, साधु सत्यवीर साधु । अगेन तव मलेन सब्वैमेव (१) विवेचितम। ततस्तयो परम्परमालापमुपकर्णयता ससुपजात-परितोर्षण यवनराजेन इावपि कुमारी तुख्यमेव सलूशती। () मुश्च 钴一田南 एहिक एरविकी सूझाव ধূমাষ্ট্ৰ विचित DS DDD DDDDDD S S DD Z DBD D DzEB SYBDB sag i Has taken note of all considerations relevant to our good