पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/68

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्थकाड़िणा कर्त्तव्यम् षडदोषा पुरुषंगाणेह हातश्या भूतिमिच्छता (१) । निद्रा तन्द्रा भय क्रोध आलस्थ दीर्घसूत्रता ॥ उत्साह सम्पबमदौर्धसूत्र । क्रियाविधिन्न व्यसनै ध्वसक्त । शूर छतज्ञ दृढ़ सौहृद३ (२) लक्ष्मौ खयां याति निवासहेतो ॥ सद्यमेन हि सिध्यन्ति कार्य्याणि न मनो । न हि सुप्तस्य सिद्दस्य विशन्ति वदने मृगा ॥ उद्योगिन पुरुक्षसिञ्चमुपैति लक्षा र्दैवेन टेयमिति कापुरुषा वदन्ति । देव निहत्थ कुरु पौरुषमात्मशज्ञया यत् क्षते यदि न सिध्यति कोऽत्र देव' ॥ य काकिर्णे (३)मप्यवश्य प्रपन्ना निषेवते निष्क सहस्र तुल्यां (४) कालेषु कोटिप्वपि मुक्तहस्त स्ट्र राजसिंह न जहाति खङ्गी ॥ () Des:ring hls own good or prosperaty (). Staunch in friendship (3) Å cuur used as a con (8) Regards like a thousand of gold coins