पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/69

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैतिपाठम्। R जलविन्दुनियार्तन क्रमश पूर्थतै घट । स हेतु सर्व्वविद्यानां धर्नस्य च धनस्य च ॥ इन्द्रियाणि च सयम्य वकवत् पण्ड़ितो नर । देश-काल-वल ज्ञात्वा सर्ल-कार्याणि साधयेत् ॥ भञ्ज्यापार परार्थेषु निल्यार्दोोग खकर्मग्नु। रक्षण ससुपात्ताना (१) एतद्दभवक्षक्षण ॥ क्षिप्रमायमनालीच्य थयमान खवाच्छया। परीक्षीयत एवासौ धनो वैश्रवणोपम (२) ॥ अवख्यानुगता चेष्टा समथानुगता क्रिया । तस्मादवस्या समय वाश्च कर्म स्रमाचरेत् ॥ -r-ܡ ܫܚܩܚܚ (t) Daly earned () Like kuvera, the god of wealth