पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/72

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नौलवर्ष-शृगाल-कथा । कािधिइने चण्डरवी नाम मृगाल अतिवसति स्म । स कटाचित् त्रुधाविछो नगरान्तरे प्रविष्ट । अथ नगरवासिन' सारमैया अवलोव त तीक्षादष्ट्राथै भक्षथितुमाग्ब्धवन्त । म् प्राणभयात् पलायमान प्रलापव्र रजकगृह प्रविष्ट । तत्र नैलैरसपूर्ण(१) महाभाण्ड सजौक्षतमासोत्। स तस्मिन पपात) अथ तस्माचिक्कान्तो नौलीवर्ग सञ्चात । तत भब्वे ने सारमेंया त मृगालमजामन्तो यथ भाटां दिश जग्मुः । चण्ड्रवोऽपि तदनन्तरम (२) श्रासाद्य काननाभि मुख प्रतस्द्ध । अद्य तदपूर्क स्वमवलोकय सव्र्व सिहव्याद्रवृक-(३) प्रभृतयोऽरण्यनिवासिनो भयव्य कुलमानसा समन्तात् पलायन क्रिया कुर्व्वन्ति स्म कथयन्ति स्म च अहो अपूर्व्येमेतत् सक्त्व कुतोम्यागतम। न विप्रायरी कीदृगस्य चेटित पोंहषश। तद्दरतर गच्छाम । चण्ड्रवखु तान् भयव्याकुलितान विज्ञाय इ°म श्राह ... . . . . . - vmlrml (१) नीली एव रस संभ पूणम्। Flled With Indig0յմict (R) witty, STH | Interval (३) झुक झद्रकार्थीं व्याघ्रजातिविशेष | Wolf