पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/73

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैतिपाठम। 蛟 भी भी खापदा (१) कि यूय मा दृश्ा सबस्ता व्रजथ। न मेंतव्य न मैतव्यम। अहमद्य ब्रह्मणा लयमेव आहयाभिहित यत् लापदानां मथे कवित्र राजा नास्ति। ख मयाद्य खापदराज्ये भिषिक्त । श्री गावा चितिल तान सर्वान् परिणालय | त्तोऽहम प्रत्रागत । ग्रह कक्षुद्रुमो नाम वैलोको प्रवाण्ट्राज सञ्चात । तच्छूला ते ख़पदा सिहपुर मरा (२) खामिन् प्रभी स्रमादिर्शति वदन्तस्तु परिवन्नु (१)। ततस्तेन सिद्दाय ग्रमात्मपदवी प्रदत्ता व्याघ्राय शय्यापाज्ञखम, द्वीयिनै ताम्वलाधिकार, करिणे प्रतोहात्विम, (४) 引可辽刃 西引g石田1 आत्मीयज्ञाया ते सह आलापमालामपि न करोति । मृगाला सचें अहैवन्द्र दत्त्वा fo qrfait : एव स राशक्रियाया वर्तते। ते च तिहादयो मृगान् व्यापाद्य तस्य पुरन प्रक्षिपति। सोऽपि प्रभुधयोंण (५) सब्बर्षा (६) विभज्य प्रयच्कृति। (t) (tr. fairs Wild beasts Beasts of prey (२) भिन्नुपर सो सिइग्रश्हय । Headed by the lion (३) प्रविठ्ठ वॉट्रतवर्म || Surrounded () નિતિ siture, The post of a warder or porter (१) प्रमुघर्गेय राजधर्देश राजपैर्धमातृवेति यावत्। In accordance with the duties of a king (१) सर्वेषां सर्वेथ । सविधविश्वया षट्री। Among algf them