पृष्ठम्:नीतिपाठम् (प्रियनाथविद्याभूषण).pdf/74

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዟ{ गोतिपाठम। एव नक्षति काचे कदाचित्र तैन समागतेन दूरदेशे गव्ट्राक्DLDS KDDDS SSOLD S SYSYK बुवा पुलक्तिततु धानन्दर्यारंपूर्ष त्याय क्ष तारखरेख (१) विरोतुमारब्धवान्। श्रथ ते तस्य खरमाकर्ण्य शृगालो ऽयमिति ज्ञात्वा स्खलत्रम् अधोमुखा क्षणर्मक स्थिता । ततो मिथ (३) प्रोखु भो वाहिता (४) वयम अनन क्षुद्रग्रुगालेन। तदभ्यतां बध्यता मयम । सोऽपि तदाकाश्च पलायितुमिच्छन्न मिहादिभि खण्ड्रंश इति । नैति-य खभावो(५)हि वस्य स्थात् तस्याम्रै दुरतिक्रम (१)। खा। यदि क्रियते राजा स कि नाश्ायुयानइम(७)। TAH I () yra gF4, VJATKI TIFF i Of the Jackats (१) तारस्त्रण उशलए ! Aloud () টিন্থ মৃদুৱ স্মালম্বর प्रोधमित्यर्यै || In $6cret, *51dé S SDDDBS DKDDDDD DDD DDD S LLLLtL LE DBL 0 00LLLS lorded it ovel (y) innate nature, laborn aature (é } Difficult to go oe zip or covercrome (e) Shoe;