पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीत्वा चापो न चाश्नीयाम् पत्रं दत्वमगर्हितम् ।
सर्वेन्द्रियाणां चापल्यं पादचापल्यमेव च ।

दन्तचेदं हस्तपानं वर्जयेच्चातिभोजनम्’ इति । हस्तपानमि

स्यस्यायमर्थः । पाणिनोदकं न पातव्यमपि तु पानेणैवेति । ततश्चायं
नियमः-भोजनमन्तरेण हस्तेनैव पातव्यं न पात्रेण, भोजने तु
पात्रेणैव न हस्तेनेति ।
तदुक्तं चतुर्विंशतिमतेः

‘प्रतिषिद्धं च नाश्नीयास्यचित्रमपि वा घृतम् ।
हस्तादृतेऽखु नाघेत नश्नन् पात्रादृते पिबे' इति विशेषः ।
“यस्तु पाणितले भुङ्क्ते स च स्त्रयुः समश्रुते ।

अङ्गुलि नोद्धरेद्यस्तु तुल्यं गोमांसभक्षणम्’ इति । आयुषा

सह भुङ्क्ते इति यावत् । ग्राससमये तर्जन्यङ्ग्ल्युद्धरणं न कर्तव्यम् ।
नियुक्तो न किचिरपरिवर्जयेत् । हस्तसंज्ञया निषेधः कर्तव्यः ।

‘भग्नपृष्ठो न भुञ्जीत बहिर्जानु तथैव च ।

न हसन् न वदन् पात्रं नोद्धरेज्जानु पातयेत् । उभयजानु न

पातयेव । दात्रा इदमलवणमिदमीदृशमिति पृष्ठेऽपि न वक्तव्यम् ।

“श्राद्धे नियुक्तो भृङ्गीते”स्यदिनोभयोनिषेधात्

वाशेश्वश्श्व --

“हविर्गुणा न वक्तव्या यावन्न पितृतर्पणम् ।
तर्पितैः पितृभिः पञ्चद्वक्तव्यं शोभनं इकिरिति॥

स्वस्तिवाचनानन्तरं वाच्यमित्यर्थः । अपेक्षितवस्तुनिवारणं

इस्तेनैव कार्यं न तु हुङ्कारेण