पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राद्धसारभूमिका।


इदमिदानीमनेकप्रकरणपरिखंहिनस्य सिहप्रसादारयस्य महतो
धर्मशास्त्रग्रन्थस्यैकतम प्रकरणं श्राद्वासारारय मुन्टाrय प्रकाशा प्राप्यने।
सत्स्वपि बहुषु श्राद्धमञ्जरी-श्रादकौसुदीप्रभृतिष श्राद्धप्रक्रियाप्र
तिपादकेषु ग्रन्थेषु मुद्रितेषु अस्यापि मुद्रणे न दादरा वयमित्यत्र
निदानमिदमेव यदितरग्रन्थापेक्षः ग्रन्थेऽस्मिन् लेखनवैज्ञाद्य पड़क्ति
सारख्य विषयसौष्ठव प्रमाणुबालुख्यं सर्वसामान्योपकारिता चेत्येवमा
दिभिर्गुणैरुपशोभितत्वम् ।
प्रायशो हि अद्यत्वे विद्धांसोऽपि सारख्थपक्षान्नोऽनिकर्कशारी
तिरञ्जिते कठिनविषयविलासलप्तेि परिश्रमपरिऽप्ये विषये नोत्स
हन्त एव पथि पद्मर्पयितुम् । कि पुना रीति निष्ठुरामपरिचितवन्तः ।
अतस्तादृशां मतिमनायास्यैवाऽपेक्षितमंशभर्थयन्नय श्रन्थराजः
सर्वथा सग्राह्य इति बुध्यैवाऽस्माभिव्यापृतमत्र ।
एतन्मुद्रणार्थ यतमानैरस्माभिरासादितमेकमेवादशैपुस्तक, यत्
महामहोपाध्याय पण्डितप्रवर श्रीगोपीनाथकविराज महोदयैः कृपया
सरस्वतीभवनाद्दापितम् ।
ग्रन्थकृताऽनेन अन्थेऽस्मिन् द्वादश प्रकरणानि निबद्धानि येषाँ नामो
नि ग्रन्थकृतैव संस्कारस्सारे उल्लिखितानि–१. लस्कारसारः, २ श्रा
ह्निकसारः, ३. श्राद्धसारः, ४. कालनिर्णयसारः, ५. व्यवहारसार, ६.