पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
भूमिका ।

प्रायश्चित्तसारः, ७. कर्मविपाकसारः, ८ ऋतसारः,९. दानसार, १०
शान्तिसारः, ११. तीर्थसारः, १२. प्रतिष्टासारः, इति ।
एवं समयोपयोगिनस्म्मवन्नपि विषयान् अपरिहरता एकैकमपि
विषयं यावदुपलम्भ प्रभाणैः परिपुष्णन्ा सारल्येन वैशद्येन च ग्रन्थ
स्यास्य निखिलोपयोगितामापाद्यता च सुबहूपकृतो धार्मिको लोको
ऽनेनेति नेयमनिशायिनोक्तिः ।
किञ्चायं निवन्ध्रकारः स्लीयमिमं निबन्ध कविद्विशेपट्टष्टिविरहितं
सर्वानुकूलमेव कर्तुमनाः प्रावर्तत इति न केवल तत्प्रतिया

श्रीनृसिहप्रसादेन क्रियां कुर्वन्तु नित्यश. ।
तत्र गृह्यानुसारेण कारिकादर्शनेन च ।
ज्योतिश्शास्रादिदृष्टया च यथामति विविच्यने
इति सरस्कारसारारम्भे कृत्नया
अनेकान् सुनिबन्धांस्तु यत्नोच्य प्रयलतः
कारिका-गृह्यवृत्यादिश्रन्थानालोड्य सर्वश' ।
पद्धत्यादि यथाबुद्धि चन्द्रशेखरनिर्मितम् ।
चनुश्शाखासु विहित श्राद्धकर्मसु विस्तृतम् ।
वेदाभिहिनमार्गस्य रक्षणायाऽभिधीयते ॥

इत्येतत्प्रकरणारम्भकृतया व प्रतीयते, आमृलचूल ग्रन्थपरिशीलन

किश्वाऽय नृतन्प्रकरणाऽरम्भ एव तत्प्रकरणप्रतिपाद्यान् विष
यान् साधु सङ्कलयन् आदावेव श्रोतृमनस्समादधाति इत्ययमपरो वि
शेषो श्रन्थस्याऽऽस्य