पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
नृसिहप्रसादे

मृत्पर्णादृणकाष्ठानां चाण्डलस्रो सोमश्नर्यमारुतैः शुद्धिः ।
पुस्तकशुद्धिः प्रोक्षणेन । पर्णानामद्भिः प्रक्षालनं, सकृदुपभुक्ताना
तूत्सर्ग एव कर्तव्यः, पुष्पफल ।नां द्विकरवधूननं प्रक्षालनमभ्युक्षण
मिति केचित् ।
श्रसंस्कृतभूमिव्यस्तानां प्रक्षालनमेव, परोक्षकृतानामभ्युक्ष
णम् । द्रव्यहस्तस्योच्छिष्ट्रयणं मनूक्तो विशेषः

‘उक्छिन तु सस्पृष्टो द्रव्यहस्तः अथवन
अनिधायैव तद्रव्यमाचान्तः शुचितामियात् इति ।

व्यासः_

‘‘प्रथ्याकर्दमतोयानि तावत्पथि तृणानि च ।
मारुतेनैव शुद्धयन्ति पक्चेष्टकचिताने च' इति ।


इति श्रीमहालक्ष्मीनृसिहचरणसरोरुहभ्रमरसकलभूदण्डजमडनसम
स्तमवनधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महा
राजाधिराज श्रीदलपतिराजविरजिते नृसिहप्रसादे
श्रद्धसारे द्रवद्रव्यशुद्धिः



अथ धान्यादिशुद्धिरभिधीय



तत्र विष्णु –‘सिद्धस्यान्नस्य मध्ये यावदुपहतं तावदेव
परित्यज्यावशिष्टं ग्राह्यम् । सतुषस्य कण्डनप्रक्षालने विधेये ।

त्रीहयः प्रोक्षणादद्भिः शाकमूलफलानि च ।