पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५००

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७९
एकादशः सर्गः।

नद्ध इवास्ति । किंभूतः- भोगीन्द्रो वासुकिस्तेन कृतं वेष्टशतं तेन कुता या घृष्टयः घर्षणानि तत्कृताभिरश्मवलिच्छटाभिः शिलाभङ्गिपरम्पराभिः कृत्वा सोपानैरिव शोभि वपुः स्वरूपं यस्य । आरोहणाय इवेति वा । 'क्षुब्धस्वान्त-' इति क्षुब्धः साधुः। गात्रीति, 'अङ्गगात्र-' इति ङीष् ॥

मन्था नगः स भुजगप्रभुवेष्टघृष्टि-
 लेखावलद्धवलनिर्झरवारिधारः।
त्वन्नेत्रयोः स्वभरयन्त्रितशीर्षशेष-
 शेषाङ्गवेष्टिततनुभ्रममातनोतु ॥ ६२ ॥

 मन्था इति ॥ हे भैमि, स मन्था नगो मन्दरः त्वन्नेत्रयोः स्वस्य मन्दरस्य भरेण यन्त्रितान्याक्रान्तानि शीर्षाणि मस्तका यस्य स शेषो नागराजस्तस्य शेषेणावशिष्टेनाङ्गेन वेष्टिता तनुस्तस्य भ्रममातनोतु । किंभूतः- भुजगप्रभुर्वासुकिस्तस्य वेष्टेन घृष्टिर्घर्षणं तया कृतासु वलयाकारासु लेखासु वलयाकारेण वलन्त्यो धवलनिर्झरवारिधारा यस्मिन् । शेषस्य शुभ्रत्वाद्वारिधाराणां च रेखासु वलितत्वाद्भ्रान्तिः । शिरसि गाढं येनाक्रान्तः सर्पोऽवशिष्टेन तस्यैव जङ्घादि वेष्टयतीति सर्पजातिः । मन्थदोरकः शेष इति केचि[१]त् ॥

एतेन ते स्तनयुगेन सुरेभकुम्भौ
 पाणिद्वयेन दिविषद्द्रुमपल्लवानि।
आस्येन स स्मरतु नीरधिमन्थनोत्थं
 स्वच्छन्दमिन्दुमति सुन्दरि मन्दराद्रिः ॥ ६३ ॥

 एतेनेति ॥ हे सुन्दरि, स मन्दराद्रिः ते एतेन स्तनयुगेन कृत्वा सुरेभ ऐरावतस्तस्य कुम्भौ, तथा- ते पाणिद्वयेन दिविषद्द्रुमः कल्पवृक्षस्तस्य पल्लवानि, तथा- ते आस्येनेन्दुमपि स्वच्छन्दं यथेच्छं स्मरत्विति सर्वत्र संबन्धः । किंभूतमेतत्सर्वम्-नीरधिमन्थनोत्थं समुद्रमन्थनादुत्थितम् । समुद्रमथनसमेय एतत्सर्वं दृष्टमासीत् । इदानीं त्वां दृष्ट्वा तत्सर्वं स्मरतु । ऐरावतकुम्भसदृशौ ते स्तनौ, कल्पवृक्षपल्लवसदृशं ते पाणिद्वयं चन्द्रसदृशं ते मुखमिति भावः । अतः सुन्दरीति संबोधनम् । स्वच्छन्दमिति सर्वत्र संबन्धः। 'छन्दः पद्येऽभिलाषे च' इत्यमरः । 'नपुंसकमनपुंसकेन-' इत्येकवद्भावो नपुंसकत्वं च[२]


  1. 'अत्र कविसंमतसादृश्यमूलभ्रान्तिवर्णनाद्भ्रान्तिमदलंकारः' इति जीवातुः।
  2. 'अत्र कविसंमतसादृश्यस्मृतिनिबन्धनात्स्मरणालंकारः' इति जीवातुः।