पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
प्रथमोऽध्यायः ।


 पाप्मनां पाप्मभिनस्ति यथैवेह निराक्रिया ।
 काम्यैरपि तथैवास्तु काम्यानामविरोधतः ॥ ७४ ॥
एवं ताव“मुतेः क्रियाभिः सिद्यावादि'ति निराकृतम् ।
अथामज्ञानस्य सञ्जावे प्रमाणासम्भव उक्तस्तत्परिहारायाह ।
 श्रुतयः स्मृतिभिः साकमानन्याकामिनामिह ।
 विदधायुरुयत्नेन कर्मातो बहुकामदम् ॥ ५ ॥
न च बाहुल्यं प्रामाण्ये कारणभावं प्रतिपद्यते । आत
 प्रामाण्याय न बाहुल्य न ह्यकत्र प्रमाणातामम् ।
 वस्तुन्यटन्ति मानानि वेकत्रैकस्य मानता ॥ ६ ॥


अथापि स्यादित्यादिना ॥ ८४ ॥

 यदुक्तं “यावन्त्यश्चेह विद्यन्त' इति तत्परिहारायोत्तरश्लोक इति वृत्तं कीर्तयन्नाह एवं तावदिति । श्रुतय इति । काम्यमानविविधफलसाधनत्वमेव तत्र कर्मणां दशितम् । न पुनरात्मज्ञानाभावस्तस्य मोक्षसाधनत्वाभावो वा तत्र तत्र प्रदश्र्यते तस्माद्यथावस्थितवस्तुविषयज्ञान पादकप्रमाणाभावो नास्तीत्यर्थः ।। ८५ ॥

 ननु कमप्रातपादकवन्दवाक्याना वहुलत्वादात्मप्रातपादकाना चाल्पत्वात्कर्मण्येव तात्पर्यमित्यत आह न च वाहुल्यमिति । प्रमाणानां स्वत:प्रमाणत्वेन स्वविषयसाधने प्रमाणान्तरानपेक्षत्वात्संचादात्प्रामारायमित्यनङ्गीकारात्कर्मकाण्डेऽप्येकेकस्मिन्कर्मण्ये केवकस्य वाक्यस्य प्रमाणत्वात्कर्मणां बहुलत्वेन तत्र वाक्यबाहुल्यसम्भवादात्मनः पुनरेकरूपत्वात्तत्प्रतिपादकवाक्यवाडुख्यानपेक्षणाच्छाखाभेदेन वाक्यबाहुल्यस्योभयत्राप्यविशेपान्न बाहुल्यं प्रामाण्यायापेक्षणीयमिति भावः ॥ ८६ ।।