पृष्ठम्:न्यायमकरन्दः.djvu/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५पर केयमनिर्वचनीयता नाम, न तावन् निर्वचनानर्हतैव मूकीभावप्रसङ्गाद् * नापि सदसत्प्रकारविलक्षण तेतेि, विकल्पासहत्वात--तथाहि-इदं तावद् भवान् पृष्टो व्याचष्टां-किमेकैकप्रकारविलक्षणत्वमनिर्वाच्यत्वम्, उतोभयप्रकारविलक्षणतेति, तत्र यद्याद्यः सोप्यनुचितः, सत्प्रकारवैलक्षण्ये सत्यसतः, असत्प्रकारवैलक्षण्ये च सतोऽनिर्वाच्यतापातात, नापि द्वितीयः पक्षः साधीयान् अथयथोभयाक्षिविरहेप्यन्धलक्षणे न काणस्याप्यन्ध तापातस्तथेहाप्युभयप्रकारवैलक्षण्येप्यनिर्वीच्यलक्षणेनैकै कस्यानिर्वाच्यताप्रसङ्ग इत्यभिधीयेत, टी०-ननु या शब्दात्प्रतीयते सैवेति तत्राह- “ नतावत् ” - इतेि । “एकैकस्य” इति, सतोऽसतश्च सद्रूपत्वे सत्यसदू रूपत्वाभावादनिर्वाच्यता स्यादित्यर्थः । दृष्टान्तवलेन शङ्कते- “अथ यथा’ इति । उभयाक्षिविरहे= उभयाक्षिसत्वाभावे, ॥

  • उपस्च्ण चैतद्-अनिवैवनीयतेतिपदेनैव

तस्यापि निरुचमानत्वाद् वदती व्याघवात