पृष्ठम्:न्यायमकरन्दः.djvu/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७ मू6-नमांनन्दं ब्रह्म, प्रज्ञानं ब्रह्म' इत्यादि, ॥ स्वप्रकाशं च विज्ञानमिति कथं तदूपस्यात्मनो ना त्मप्रकाशता, | यः पुनर्विज्ञानमप्यनात्मप्रकाशमभिंधत्तं स इत्थं प्रष्टव्यः—किमप्रकाशमानमेवान्यप्रकाशनम्, आहोस्वि त्प्रकाशमानं विज्ञानमिति । टी०-धकाद्वितीयश्रुतिविरोधार्दू, *विज्ञप्तिर्विज्ञानमिति भावस्यं भवित्र पेक्षया आदित एव बुद्धिस्थत्वेन तस्यैव ग्रहीतुमुचितत्वाश्चेति भावः । भवतु विज्ञानरूपत्वं तथापि कथं स्वयंप्रकाशत्वसिद्धिरिति तं वाह्य - * स्वप्रकाशं च इति, i विज्ञानमेव स्वयंप्रकाशं न भवतीति नैयायिकमतमुत्थापयतेि

  • यःपुनर्,' इति, ! किमप्रतिभासमानमेवान्यत्रार्थे झाततल

क्षणं प्रकाशं व्यवहारं वा मतभेदेनां करोति किं वा प्रतिभासमान मेव स्वकार्य करोतीति विकल्पार्थः । त्वेन वतुपरिच्छेदस्य दुर्वारत्वाच्या पानसामानाधिकरण्य न श्रूयमाणं चिविधिपरिच्छ दी चदवीधकमनन्तमितिं पद कदर्थितं स्याट्ट'इत्यस्यापि । एव चे गाय ल्युडन्त’ किन्तु'अर्तिस्तु’इ तिसूचंविङ्कितनप्रत्ययान्तः, शाधातीस्तत्रापठिः तत्वपि बाहुलकात्तत. स ज्ञेय’, तर्था चाहु परिमलकारा’-‘शाधातराइत्य नप्रत्ययविधा नांभावपि उंयादयोषहुलम् इति ख्ग्रहणेन ‘यती विहितास्ततोऽन्वचापि भवन्ति' ति सिी., एवसति भावार्थत्व' हीमश्व्दवदन्तीदान्तत्व चवीपपद्यते नप्रत्ययाकारस्य प्रत्ययख रणीदाक्तत्व सति तस्य तद्दिभक्थंकारेण भवत एकादेश्स्याप्युदात्तखीव भावाट्ट'इति, त दैवाह-“विज्ञप्तिर्’ इति ।