पृष्ठम्:न्यायमकरन्दः.djvu/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संविदः स्वप्रकाशत्वस्थापनम मू०-वीत्यनवस्था प्रसज्येत, न चास्त्येकदैवानन्तविज्ञा नप्रतिभासः, ॥ किञ्च विज्ञानविषयं विज्ञानान्तरं मानसमिष्यते तत्र येन मन:संयोगेन विषयविज्ञानमजनि तेनैव वि ज्ञानविषयमपि विज्ञानं जन्यम्, उत सँयोगान्तरणेति वाच्यं, न तावदफ्रिमः कल्पः, करणस्य प्रत्ययप यये सामथ्र्यानभ्युपगमाद्, असमवायिकारणभेदानु अपरथा त्वपेक्षणीयान्तरासंभवे स्मरणादियौगपद्यो टीं०-नवस्थाया मूलक्षयकरीत्वमाह-* नचास्ति ?” इति,। झानग्राहकविज्ञानस्य सामग्रयनिरूपणादपि झानस्यः वेद्यत्वं नः संभवति इति विकल्पपूर्वकमाह-* किंच ?” इति, एकेनैव म नःसंयोगेन ज्ञानद्वयं जन्यत इतिः पक्षे तद्यौगपद्याभावातू क्रमेणेतिः वाच्यं, तत्र दूषणमाह- *** करणस्य * इति, । एकस्य क्रमेण कार्यद्धयजनकत्वाभावे कथं कार्यक्रम इत्याशङ्कासमवायिकारणक्रः माद्प्युपपद्यत इति परिहरति- *** असमवायेि ?” इति, । अ समवायिकारणभेदानैगीकारे दोषमाहः -* अपरथाः ’ इति,॥ संस्करेंद्रियसंप्रयोगसहितेनैकेनात्ममन"संयोगेन घटस्मरणघटानु

  • कि युगपदेव ज्ञानइयं जनयति च म्न सयोग उतृ पाययेण, वाद्यः, अनुव्वव