पृष्ठम्:न्यायमकरन्दः.djvu/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षादीनां सांव्यवहारिकप्रामाण्यनिरूपणम । १४७ मू०-ताः तत्त्वप्रतिपत्तिहेतवो, न खलु लौकिका नाग इति च नग इति वा पद्मात् कुञ्जरं गिरिं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः । प्रतिविम्बस्य चालीकस्य सत्यविम्बानुमापकता - धैव, न च तत्र विज्ञानमात्रस्य स्वरूपसतः प्रामाण्यं न टी०-ध्वनिधम्म वर्णेष्वारोपिताः खीक्रियन्ते । नन्वख्यातिवादे दीर्ध त्वाद्यो वर्णेषु तथा व्यवह्रियमाणास्तत्वप्रातिपत्तिहेतवो नतु परारोपि तास्तत्कथं दृष्टान्त इति चेदू, इतोपि दीयतां दृष्टिः प्रमाणप्रमेयप्रप ञ्धोप्यविद्यमान एव ब्रह्मणि तथा व्यवह्रियमाणस्तत्वप्रतिपत्तिहेतु रस्तु, । नन्वभिव्यञ्जकध्वनिषु दीधदयः परमार्थतो विद्यमाना गका रादिषु तथा व्यवह्रियन्ते प्रपञ्चः पुनरन्यत्रातथाभूतः कथं ब्रह्मणि तथा व्यवह्रियतामिति चेत् तत्किमिदानीं वर्णविशिष्टतया तथा व्यव ह्रियमाणमपि दीर्घत्वादिखरूपं परमार्थवस्तु, तथासति वाधो दत्त जलाञ्जलिः स्यातू, संसर्गप्रत्ययमनादृत्यासंसर्गाग्रहादेव संसर्गव्यहा राङ्गीकारे च निरंकुशप्रसरोयमसंसर्गाग्रहः संसर्गग्रहावग्रासो मा नकथामपि वितथी कुर्यात्, यत्राऽऽविसंवादिव्यवहारस्तत्र संसर्गज्ञा नमन्यत्र पुनरन्यथेति चेदू.हन्त व्यवहाराविसंवादिविसंवादित्व योरप्यसंसर्गग्रहादेव तथाव्यवहारेऽविसंवादित्वमपि व्यवहारस्य कथं स्यादित्यलमतिविस्तरेण, । ननु वर्णानित्यत्ववादे दीर्घत्वादयो वर्णेषु परमार्थभूतास्तत्कथ मयं दृष्टान्त इत्यपरितोषादाह-*प्रतिविम्बस्य ?' इति, ननु बि म्बानुमानेपि प्रतिविम्बज्ञानमात्रस्य सत्यस्यैव प्रामाण्यं नतु मिथ्या भूतस्य प्रतिविम्वस्येत्याशङ्क्याह * नच * इति, ज्ञानमात्रस्य विम्बानुमापकत्वमुतालीकप्रतिविम्बावच्छिन्नस्येति विकल्प्याद्य दु