पृष्ठम्:न्यायमकरन्दः.djvu/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० मू०–भिचारीत्यविवक्षित्वा काय्र्यान्वयं परस्परपदार्थौन्व यविवक्षयापि लक्षणया लोकः शब्दं प्रयुङ्ग इति प्रथमाव सितौत्सर्गिककार्यपरतानुसारेण कल्प्यते, एतेन समभिव्याहारादिना व्युत्पत्तिरित्यपि परास्तं तादृश्या व्युत्पत्तेः व्यवहारानवन्धनव्युत्पत्त्युत्तरकाल तया कथं तदानुगुण्येनैव सम्भवाद् । चवन एवं च वेदान्तानामपि आत्मा ज्ञातव्य इत्यपु टी०-इति, । ‘देवदत्त गामभ्याज'इत्यत्र देवदत्तादिपदानां परस्परान्व यस्य काय्र्यान्वयेनाव्यभिचारित्वातू-पुत्रस्ते जात इत्यत्रापि परस्प रान्वयस्तं पश्येति कायत्वयं लक्षयति द्वारमित्यत्र संब्रियतामिति सिद्धप्रयोगस्य परस्परान्वयत्वमेव किं न स्यादित्यत आह--

  • प्रथमावगत ” इति ।

प्रसिद्धपदसमभिव्याहारादपि व्युत्पत्तिरिति यदुक्त तद्विघट यति–* एतेन ?” इति, । * तादृश्या ?” इति, तादृश्याः= प्रसिद्धपदसमभिव्याहारनिबन्धनाया देवदत्तादिपदानां काय्र्यपर त्वावगमोत्तरकालत्तया समभिव्याहारव्युत्पत्तेः वर्तमानापदेशेपि यः पचति तमानयेति कार्यपरत्वमेव निश्चीयत इत्यर्थः । भवतु लोके कार्यपरत्वं तथापि न तद्वेदान्तानां ‘सत्यं ज्ञानम’ इ त्यादिषु लिङ्ङादेरश्रवणादित्यत आह-“एवंच” इति, । आत्मा इज्ञातव्य इति विहितज्ञानस्य फलाकाक्षायाम -“ एतावदुरे खल्व