पृष्ठम्:न्यायमकरन्दः.djvu/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धे सङ्गतिग्रहसस्वस्थापनम् । १७५ मू०--तदेवं परप्रमास्पद्भावः परमानन्दभावमन्तरणा त्मनि नावकल्पत इति सिद्धम्; । अथापि स्याच्छरीरोपघातजन्मनो दुःखाद्यं विभ्यद् भूयासं मा न भूवमिति प्रार्थयते न पुनरात्मानमानन्दरू पमभिमन्यमानः, किञ्चाऽयमात्मा चेद्नतिशयानन्दरूपः प्रतिभासेत प्राणभृत्मात्रेणैव प्राप्त प्रापणीयमिति न कश्चिदपि मोक्षायातिष्ठतेति, तदपि न ह्ययं, तथा हि भ वतु नाम प्राणवियोगजन्मनो दुःखादस्य भयं तदेव तु कुतो, नो खलु दुःखं दुःखतया भयहेतुरन्यगतस्यापि टी०-तावता कथमानन्दत्वमित्यत आह तदेवम् ?” इति, । आत्मा सुखस्वभावः, आत्मव्यतिरिक्ताशेषत्वे सति प्रेमास्पदत्वादि स्यनुमानेनोक्तहेत्वन्यथानुपपत्त्या वाऽऽत्मनः सुखस्वरूपत्वसिद्वि रिति भाव , । सुखरूपत्वमन्तरेण प्रेमास्पदत्वसंभवादप्रयोजकत्वं हेतोरर्थापत्ते रन्यथाप्युपपत्तिमाशङ्कते -' अथांपे ' इति, । मुक्तिसंसारयो रविशेषप्रसंगादप्यात्मनो न सुखरूपेणावभास इत्याह-“', किंचव इति, । दुःखस्य भयहेतुता अात्मनो निरतिशयप्रेमास्यद्दत्वं सुखरू पत्वं चान्तरेण न सम्भवतीत्यभिप्रेत्य परिहरति -“तदपि' इति ।