पृष्ठम्:न्यायमकरन्दः.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्वनिर्धारण म । २५ मु०–विणां सर्वेषामपि प्रवृत्तिप्रसङ्गादिति । नैतत्सारं लौकिकानोपदेशवद्विषयसमवायिसन्निहि तसाधनताबोधकत्वेन तस्यानुविधेयत्वाद्, अधिकारि भेदापेक्षया च तद्वोधकत्वान्नातिप्रसङ्गाप्रसङ्गौ, तेन श ब्दानन्तयोत्प्रवृत्तेः । उक्तेन च प्रकारेणान्यस्य प्रवृत्तिहेतोरसम्भवारिसङ शब्दभावनायाः प्रवर्तकत्वमिति । एतस्मिन्नपि हि पक्षे प्रेषणादिपरस्येव व्यभिचारिप्र टीश्-लिङः शब्दव्यापारस्य प्रवर्त्तकत्वसिद्धये प्रवृतिविषयगतसमी हितसाधनताबोधकतयाऽनुविधेयवाजैवमिति परिहरति -“ नैत सारम् " इति, । अनुविधेयत्वादेव सर्वेषां प्रवृत्रिरप्रकृतिर्वा स्यादित्यत आह – * अधिकारिभेद ५१ इनिन , अतो सर्वेषां प्रवृत्त्यप्रद्युती स्यातामिति भाव । ततः किमिस्यत आह-‘‘ तेन ” इति, । पक्षान्तरेपि शब्दानन्तर्यात्प्रवर्तृकत्वं | सम्भवतीत्यत आह ‘‘ उक्तेन च ’ इति, । ‘ सिद्धे शब्दभावनायाः प्रवर्तकत्वमिति- यदाहुरेके त्द पोढमित्यधस्तनेनान्वयः, एतेन इयतिदिष्टं हेतुं दर्शयति

  • इति, । श्रेयःसाधनत्वस्यैवानुद्युतस्य प्रवृति