पृष्ठम्:न्यायमकरन्दः.djvu/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ न्यायमकरन्दे सू०-प्रवृत्स्यभावविरोध इति चेत्, कस्तईस्याः प्रवृत्त्यभा वन विराधःस खल्वस्याः सत्तायां प्रतीत वा स्याद्न तावत्सत्तायांप्रवृत्यभाव एव तत्सत्ताभ्युपगमात्, स त्यां प्रवृतौ तद्योगात् न खलु प्रवृत एव प्रवर्यते, नापि ज्ञप्तौ, प्रवृत्स्यभाव एव प्रवृत्तिहेतुज्ञापनाच्छब्देन,। प्रवृत्युत्पादेन प्रवृत्यभावं विरुणीति प्रवर्तनायाः टीr७ -प्रवृत्यभावेन विरोधस्य सत्वातथापि दूषणान्तरं वक्तुं गूढाभिः सन्धिराह-* कस्तर्हि इति, । विरोध विकल्पयति -“ सखलु ’ शांत, । प्रवृत्त्यभाव एव=प्रवृत्यभावे सतीति यावत्, एवकरस्य व्यावर्यमाह

  • सत्याम् ’ इति, । सत्यां प्रवृत्तौ प्रद्युतिहेतुभूतव्यापारस्य

वैयथैर्येन ऽसम्भवादिति भावः । तदेव स्फुटयति-“ नखलु ” इति, । द्वितीयं दूषयति

  • ‘ नापि * इति, । प्रवृत्त्यभावप्रतीतौ सत्यमेव प्रवृतिसिद्ध्यर्थं

शब्देन प्रवर्तनायाः प्रतिपादनादित्यर्थ ,। न सहानघस्थानांवरोधः किन्तु प्रवृत्तजननेन वध्यघातकभाव इति शङ्कते-“ प्रवृत्युत्पादेन इति, । भवतु विरोधघती प्रवर्तना तथापि प्रवृतितदभावयोरने कतया तद्विरोधस्यपि तथात्वेनाननुवृत्तत्वादनुवृत्तस्यान्वयव्य तिरेकत्रतयात्र प्रवृत्तिकारणकोटिनिक्षिप्तत्वेनान्तरङ्गवाश्चानुवृत्त खर्शनमात्रे शब्दशक्किकल्पनं युक्तं न पुनस्तद्वति प्रयू ११ १ १ ११