पृष्ठम्:न्यायमकरन्दः.djvu/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रॉ७६ म्यायमकरन्दे मू°-व, अशक्यानि च वस्तूनि नारभेत विचक्षण’ इति,। नच दुःखपरिहारमात्रप्रयोजना प्रवृत्तिः कचिद् दृष्टचरी, कण्टकादिदुःखपरिहरोपि हि दुःखे सति निरवद्यसुखोपभोगसम्भवात्सुखोपभोगार्थ एवेत्यदृष्टान्तः , किं च न दुःखाभावोप्यसंवेद्यः पुरुषार्थः, विज्ञा टीo-तानिदुखतराणि, समे व्ययफले च तानि समभ्ययफलानि, अशक्यानि=साधकप्रयत्नसाध्यानि, } ननु संसारसुखस्यापि ङ.खशबलतया विषसंपृक्तमधुवपुरुषा थेतया तत्परिहारमात्रेणापि भवति प्रकृतिरित्यत आह-‘ नच * इति । सुखानुषक्तदुःखपरिहारस्य लोके पुरुषार्थत्वादनादित्य र्थः । कचदेवमपे दृश्यत इत्यत आह -* कण्टकादि ” इति, । नच सुखमपि दु खपरिहारशेषमिति विपर्ययोपि वक्तुं सुकर इति वाच्यं सुखस्य दु खभावजनने तत्प्रतीतौ चानाचश्यकत्वात्, सर त्यपि दुःखे तदनुभवे चाकस्मादुपनताविपीस्वरश्रवणादौ सुखो स्पत्तेः, न च सन्तापवतः शीतहदे निमगूढंयस्य सुखस्पत्तेर्नु, खभावोपि न सुखोषः स्यादिति वाच्यं, सुखस्य दुःखभावैकव्य यत्वनियमनङ्गीकारादू, अनुभूयमानो दुःखभावः सुखमभिव्य नक्त्येवेति परमभ्युपगमाद्नच कण्टकादिदुःखनिवृत्तौ वैषयि कसुखस्याभावादन्यस्यनिरूपणाद्यमपि नियमो सम्भवती न तिवच्यंआत्मस्वरूपभूतसुखस्य सद्भावदात्मनः सुखस्वरूपत” या परप्रेमास्पदत्वेन प्रागेव साधितत्वादितिभावः । मुक्तिदशायां विज्ञानाभावेनाननुभूयमानत्वाच्च न दुःखाभावः शुरुषार्थ ( इत्याह-‘‘ किञ्च ” इति, । 9