पृष्ठम्:न्यायमकरन्दः.djvu/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ म्यायमकरन्दे मू ०--पारमार्थिकं चाविद्यांश्रयत्वमित्यभ्युपगन्तव्यं, नपप तेभृग्यत इतबुवाणस्य यक्तंकवव्याघातः। यदपिमत वीजाङ्कुरवदनादिरविधाजीवविभागस्त तो नान्योन्याश्रयत्वमिति,तदप्यसांप्रतं दृष्टान्तवैषम्याद्, व्यक्तिभेदेन हि बीजाङ्कुरयोरन्योन्यं कार्यकारणभावे न विरोधः जीवस्तु सर्वासु भवकोटिष्वेक एव मानुषपशुप क्षियोनिषु प्रत्यग्रजातस्य शिशोरावरविशेषभिलाषेण प्र e वृत्युपलभा, जन्मान्तरकृतस्य तत्तदाहारांवशेषभ्यास स्यानुमानपरम्परया तस्याभिन्नस्यैव नानशरीरयोगप्र ट-न स्यादित्यंह- नपपातर ” इने, अगसिद्धकारमतमुत्थापयति =* यदपि ’” इति, । अनेकर व्यक्ति स्वीकारेण तत्रेतं”नराश्रयपरिहार" प्रकृते तु नैघमविद्याया जीचस्य चैकत्वादिति दूषयति- तदपि ’ इति, । जीवेषि त थैवेत्यत्राह-“ जीवस्तु " , । एकत्वे प्रमाणमाह-- इiते

  • प्रत्यग्र » इति, । भवतु प्रवृत्युपलम्भस्तथापिं कथमेकस्वमि

त्यत आह-* जन्मान्तर » इति, । इदमत्रानम्-अस्ति तावत्प्रत्यग्ज्ञानस्य शिशोराहारविशेष भिलाषेणप्रवृत्तिस्तस्याश्च व्यवहरविशेषविषयहितमrधनतानुमानपु र सरत्वादनुमानस्य श्च व्याप्तिग्रहणाधीनतया संप्रति च तदभ वन पूर्वजन्मन्येव तद्रहणस्यावश्यंवतख्यात्पूर्वजन्मन्यपि प्रत्यग्रज तस्य शिशोराहारविशेषप्रतिपतिस्तथैवेष्टसाधनतानुमानपुरःसरैवे त्येवं । नानाशरीयोगप्रतीतैरनेकभवकोटिष्वेकत्वमेवाएँमनश्युपग 66 A -