पृष्ठम्:न्यायमकरन्दः.djvu/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ न्यायमकरन्दे मू०-नन्वहमपीत्थं शक्तोस्येव वक्तुं मदगुरुं त्वां मदीयां धशिष्यसंघान्मदविग्रयैव पश्यामि प्रामाणिकत्वाभावादेव भेददर्शनस्येति मच्छिष्योपि मां प्रत्येवमेव ब्रूयात्तत्र कुतो विनिर्णय इति, अवधार्यतामिदमवहितमनसा पितृमता मदॉवेद्यवि नृम्भित इति केनचित्परिच्छेदेन क्रोडीकृतं चैतन्यमभि धीयते किं वा निर्गुष्टनिखिलभेदं, न तावत्प्रथमः पक्षः परिच्छेदक्रोडी वृतस्य परिछेदकल्पितत्वादविद्याश्रयत्वा नुपपत्तेःयथुतरः पक्षः सिङ मे समीहितं, अहमपि खस्वेतदेव ब्रवीमि निर्गुष्टनिखिलभेदमेकमेव ब्रह्मना द्यविद्याविनिर्मिततत्तत्परिच्छेदान् पश्यन्संसरतीति, डी-प्रतिवादिनप्येवं वसुं सुकरं तथाचाचिनिरूपितः परमात्मा स्यादिति शङ्कते * नन्वहम् ’ इति, । दूषयितुमुपक्रमते -“ अवधार्यताम् ” इति, । पितृमतां इत्युपहासवचनं लक्षणया शिक्षितत्वाभावद्योतनाय, परिणेषेणाक हिपतस्याविद्यअग्रत्वं दर्शयितुं विकल्पयति--‘ ‘ मदविद्या » इति, । केनचिद्-इति-शरीरेन्द्रियादिविशेषणेनेति यावत्, विशेषण तत्सम्बन्धयोः कर्हिपतस्वेन विशिष्टस्यपि कल्पितत्वादविद्यालय त्वमनुपपन्नमित्यर्थः, उत्तरपक्षनिक्रियत इत्याह—य धृतर ” इति । समीहितसिद्धिमेवस्पष्टयति -‘‘ अहमपि ” इति, । वनुरेन्द्रियादिविशिष्टमस्तुमच्छब्दवाच्यं , तदूगताचियाकक्षिण १