पृष्ठम्:न्यायमकरन्दः.djvu/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू•--बूमः, ततो भूय इवेत्यादिना हि केवलविद्यनिन्दाव सयते, तत एव न विरोधपरिहारार्थानि परम्परावचनानि किन्तु सर्वथोपेक्षितत्वप्रतिपादनपराणि षड्यागवत्साक्षा त्साधनत्वानभ्युपगमेन च तमेव वदेत्वा नान्यः पन्था इत्यादीनि वचनान्युपपन्नानि । अभ्युपगमेऽपि न कर्माणि मोक्षसाधनानि विद्यासहितानि तु साधनानीत्युक्ते गोवली वर्दन्यायेन सामान्यवचनस्यानियतवृत्तेरदोषः, नच क र्मसाध्यत्वे मोक्षस्यानित्यतदोषः तद्यथेहेत्यादिश्रुतेन्य ३४४ टीe-दर्शयति -‘‘तत” इति. ननु कर्मणां क्कचिन्मोक्षसाधनानि षेधाक्कचिञ्च साधनत्वप्रतिपादनात्परस्परविरोधे सति धर्मात्सुखश्री स्यादिपरम्परावचनानुसारेण ज्ञानजनकत्वमेव कमेण शानमेव तु मोक्षसाधनमभ्युपगन्तव्यमित्यत आह-“ तत एव ’” इति, झन स्यैव मोक्षसाधनत्वे केवलविद्यनिन्दा न स्यादित्यर्थः । का तर्हि परस्पररवघनन गतिरित्यत आह-‘ किन्तु ” इति, उभ यः साधनस्वे तमेवेत्यादिकर्मनिषेधवचनानि तर्हि कथमित्यत आह

  • षडयागत्रत् ’ इति, यथाग्नेयादीनां साक्षस्वर्गमाऽनवं न

१ १ तथा कमेणमपवर्गसाधनत्व किन्तु प्रजriईवकरणपकरतय, त था च विज्ञान मस्ग्रेनन्यःपन्थ नास्तीति साक्षामधनत्वाभावपरा णि तानीत्यर्थः। साक्षास्साधनत्वमङ्गीकृयाप्याह—‘‘ अभ्यपगमे पि ” इति, यस्तद्वेदोभयं सहेति ज्ञानकर्मणोरुभयोरपि समुच्चय प्रतिपादनादन्यः पन्था नास्तीति वचनं मसमुच्चितकर्मविषयमिति न विरुद्धमित्यर्थः । ननु कर्मसाध्यत्वे मोक्षस्य कृतकत्वेनानित्यत्वं स्यात एवमेषार्धेन पुण्यचितो लोकः क्षीयत इति भुनेरिक्ष्यत आह-‘न च”