पृष्ठम्:न्यायमकरन्दः.djvu/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षस्य ज्ञानैकफलस्वप्रतिपादनम् । ३४४ मू°-याच्चेति युक्तं, कर्मक्षयांशे कर्मणामुपयोगाङ्गीकरणात् । नच सहस्राक्षोऽपि क्षयं क्षेप्तुं क्षम इति । तस्मात् प्रापक सहवाद्धकाभावाच्च भसमुचितमेव ज्ञानं मोक्ष साधनमितेि । तदेतदयुक्तम् । तथाहि, यत्तावह्यवधानं करणोपकारो न तदुत्पत्तिरिति । न तदुचितम् । काष्ठेन पिपक्षत्यश्वेन जिगमिषति, दात्रेण लुलूषतीतिवद् यज्ञेन विविदिषन्तीत्य त्रापि सन्वाच्येच्छायाः करणसम्बन्धाऽनुपपत्तावुभय बादिसिद्धयां साधकतमार्थया तृतीयया काष्ठादेरिव पा कादयिष्यमाणवेदनोपादे यज्ञादेरपि करणभावेन विनि योगावगमात्, करण च मुख्यायास्तृतीयायाः परिनिष्पन्न

A करणपकारार्थताश्रयण भङ्गप्रसङ्गात् । ई.०-इति । तस्यापि तर्हि कृतकत्वादनित्यता किं न स्यादित्यत आह << नच सहस्त्रे " ति । प्रध्वंसस्यानिस्यत्वे नष्टनष्टप्रसङ्गादित्यर्थः। अश्वेन जिगामषतीत्यादिवदू यज्ञेन विविदिषन्तीत्यादितृतीयाधुन्या यज्ञादीनमि७५माणहान साधनत्वप्रतीतौ करणोपकारकत्वकल्पनं न युक्तमिति दूषयति सिद्धती–“ तदेतद् ” इति । प्रत्यय वाच्या विविदिचैव यश्चादिसाध्या ( किं न स्यादित्यत । आह-- ‘द सन्व।च्या ’ इति । अयोग्यत्वादित्यर्थः । तृतीयाधृतिरुष कारकत्वविषया स किं न विद्यत आह—करणे च »

  • . इति ।

D