पृष्ठम्:न्यायमकरन्दः.djvu/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षस्य शनैकफलत्वप्रतीतिपादना । ३५३ मू९-साध्यस्वेन मोक्षस्यानित्यत्वं, नापि कर्मक्षयस्य क्षयः, क्षयस्य क्षयाभावादिति । तत्तथास्तु नाममोक्षस्य तु कर्मसाध्यताभावमात्रेण सिद्ध एवास्मत्पक्षः। किञ्च, सत्येन लभ्यस्तपसेति विविदिषावाक्यानुसा रेण सत्यादीनां ज्ञानसाधनत्वं ज्ञानस्यैव चात्मलाभसा धनत्वमित्यन्यत्रावसितयोग्यतानुसारेण व्याख्यातव्यम् । तेनैतिब्रह्मवित्पुण्यकृच्चेति ब्रह्मवित्पुण्यकृतोमीगैसमु ज्चयः। मार्गश्च कार्यब्रह्मगोचर एवेति राद्धान्तितं, कार्य बादरिरस्य गत्युपपत्तेरित्यत्र । स्मृतयस्तु साधनसाधनत्वविषयाः श्रुत्यनुरोधेन कथञ्चिः द्योजनीयाः। तथाचेदशक्ययोजना, अप्रामण्यमेव तासां ०-लाभ इत्यत आह-- ‘‘ मोक्षस्ये ”ति । सभ्येन लभते इति ममुच्चयवयस्याम्यपरत्वमाह— -किचे ’ ति । मार्गसमुचयप्रतिपादकवचनस्यान्यपरत्वमाह- तने * नि । अस्तु तथल्यत आह-‘ मार्गश्च ’’ इति । कथमित्यत आह ‘‘ राद्धन्तितम् ” इति ।गतेर्गन्तृगन्तयगमनसधम भेदे सस्येव सम्भवदद्वितीयमाविशनेन च समस्तभेदः प्रविलीयते इति तत्र सम्भवन्न नस्य प्राणा उत्क्रमन्तीनि च गत्युत्कान्तयः प्रतिषेधात् परमात्मनि न गतिसम्भव इत्यर्थः। का तर्हि इयासदक्षमनुवचन न गतिरित्यत आह-- ‘‘स्मृतयस्त्रि” ति । ननु तथा योजयितुं न शक्यन्त इतिताइ ११ = =