पृष्ठम्:न्यायमकरन्दः.djvu/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणमल । भवति, न तदुक्त सधनम् । यथात्मा । न तथेदमुक्त सधनं न भवः तीति, तस्मान्नेदं नोक्त माध्यमिति विपर्यय तु बाधकमुक्तमेव । ए तदेवोपजीव्यप्रतीतिबाधान्यथानुपपत्तिः प्रवृत्ति बाधन्यथानुपपत्ति चेत्यर्थापत्तिद्वयमपि तद्धदिन प्रत्यभिधातव्यम् । नह्यन्तासत यथा क्त नीत्या प्रतीतिभेदप्रवृत्ती स्यातम् । नरविषाणवत् । नापि वस्तुनि सति बrधश्चैतन्यवदिति । भवत्वेवं लक्षणमारोपणीयं, तथाप्य स्य नाद्यनन्तत्वे सर्वदोपलम्भपाताद्बrधापत्त । कादाचित्क तय तु कारणं वाच्यम् । नच प्रध्वंसतिरकिणः कार्यस्य निमिषमत्रादु पत्तिरित्युपादनमपि किञ्चिदभ्युपेयमिति चेत् । अभ्युपेयतां तर्हि कार्यवशादेव तदनुगुण सनिमत्तमु पादानम् । निमित्तं नाचदनदि सन्ततवहन सवषयस्य विभ्रमस्य वसन स्यात् । अपरम व्यघिष्ठानाऽवभासद्यन् यव्यतिरकनुकाएँपादनमप्यनिर्वचनीयमेव किञ्चिदनदिकार्यानुगुण कल्पनीयम् । न iह तावत् सत्य सम्भवति । तथावे कायेiष सत्यतपत: । उपादनं पदेययोस्तदर्द नात् । सुवर्ण कुण्डलमितिवत् । अत्यन्ताऽसौ निरस्तसमथ्र्यस्य न करणतव सम्भवनं, दूर ह तद्वष उपादानत्वम् तस्मा दनिर्वचनीयमेव कार्यवत्तदुपादनमपि । तच्चनखीच युक्तम् ।मादि व तत्परस्परपसे । आन्यत् कायदन्वयदशनापत्तश्च स्वकायनु गतदशनस्येवोपद।नत्वात् सुवणवत् । तस्मादनवनवेचनयम व रजनाद्युपदनम् । तच्चाधिष्ठानवेद्यवरोधादवेद्यांते गंयते । तदे कार्थतया चऽशनमेते । त च सत्रिलसां विलापयद्दधिष्ठान छ।नं वा वकमुच्यत । तन्नन्तरयकालाद्धरेव त्वभाव, नदं रजतमत स्वातन्त्र्येणानूद्यत इति रहस्यम् । सति चेवं प्रपञ्चोऽपि स्यादविद्याविनिर्मितः अविद्यातो निभिन्नत्वे जडत्वाद्रज्जुसर्पवत् ॥ ज।यदृश्यत्वहतुयां मिथ्यात्व व प्रसाध्यताम् । प्रयुक्त एव दृष्टान्तो मिथ्यात्वं चेह बाध्यताम् । _ C = अथायं प्रामाणिकः प्रपञ्च, iक वा न । आद्य कथमविद्य मयः स्यात् । अलोकस्येव रज्जुमपदेस्तथाभावात् । उत्तरस्मिस्तु कथं नञ्जयासॐ साधनामति । उउग्रते