पृष्ठम्:न्यायलीलावती.djvu/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
॥ श्रीः॥
सटीकन्यायलीलावत्या विषयानुक्रमणिका ।
(१) पदार्थोद्देशपरीक्षाप्रकरणे-


विषयः।  पृ०   पं०

मूलकतुर्मङ्गलम् । १  

टीकाकृतां समङ्गलाचरणं मूलस्थमङ्गलाचरणव्याख्यानम्। " ३

पुरुषोत्तमपदे समासविवेचनम् । (टी.) २ ५

प्रेक्षावत्प्रवृत्यङ्गाभिधायक श्लोकः । ५१

उक्तश्लोकस्य ग्रन्थकर्तृस्त्रीप्रन्थोमयपक्षेण व्याख्यानम् । टी०,, ६

षडेव पदार्था इति पदार्थ नियमाक्षेपपरमूले एवकारार्थ

विवेचनम् । टी० ७ १०

अस्माच्छदादयमर्थों बोद्धव्य इतीश्वरज्ञानस्यापीच्छाव

त्सङ्केतत्वाभिधानम् । (टी.) ९ १

अवधारणफलकपदार्थविभागाक्षेपः । १० १

व्यवच्छेदमात्रे एवकारस्य शक्तिरिति रुव्मिश्राशयव

र्णनम् । टी. ११ १२

अभावस्य षट्पदार्थातिरिक्तत्वव्यवस्थापने युक्तिः । १६ ३

भावरूपतमसोऽतिरिक्तपदार्थस्याङ्गीकारे युक्तिः । १८१

क्षणिकस्यातिरिक्तपदार्थत्वस्थापनम् । २१  

मीमांसकाभिमतशक्त्ते पदार्थान्तरस्वाभिप्रायेणाक्षेपः। " ३

भाट्वाभिमतज्ञाततायाः समवायवद्वैशिष्ट्यास्पसम्बन्धस्य च

पदार्थान्तरवस्थापने युक्तिः । २२ 

आधाराधेयभावस्प मेयान्तरत्वव्यवस्थापनम् । २६ १

सादृक्ष्यस्य पदार्थान्तरत्वे युक्त्यभिधानम् । २७ ३

उक्तपदार्थार्वभागाक्षेपसमाधानस्यारम्भः । २९ ४

अयोगान्ययोगव्यवच्छेदयोर्विभागार्थत्वम् । ३४ 

तमसो भावान्तरस्वस्त्रण्डनम् । ३६ ३

क्षणावच्छेदकोपाधेरन्त्यशब्दत्वान्न क्षणिकस्य पदार्थान्तरत्वमिति एकदेशिमतेन निरासः। ३७ ३

अन्त्यशब्दाप्रतिसन्धानेऽपि क्षणव्यवहारादेकदेशिमतं न

युक्तमिति खण्डनम् । ३८ ४