पृष्ठम्:न्यायलीलावती.djvu/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

THE

CHOWKHAMBA SANSKRIT SERIES,

A

COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.


NO. 376


न्यायलीलावती

श्रीवल्लभाचार्य्यरचिता

श्रीभगीरथठक्कुरकृतविवृतिसनाथेन श्रीवर्धमानोपाध्यायकृत-

"प्रकाशेन समुद्रासिता

श्रीशङ्करमिश्ररचितकण्ठाभरणेन च समन्विता ।


काशी हिन्दु विश्वविद्यालयाध्यापकेन

पण्डित श्रीहरिहरंशास्त्रिणा

टिप्पण्यादिभिः सम्पादिता ।

NYĀYA LĪLĀVATI

BY

VALLABHĀCHĀRYYA

With the commentaries of Vardhamānopādhyāya,

Sankara Misra and Bhagiratha Thakkura.


Edited by Pi. Harihara S'astri,

Lecturer, Benares Hindu University.

FASCIOULUS II - २.

PRINTED-PUBLISHED & SOLD BY THE SECRETARY,

CHOWKHAMBA SANSKRIT SERIES OFFICE,

Vidya Vilas Press, North of Gopal Mandir, Benares.


1927