पृष्ठम्:न्यायलीलावती.djvu/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
विषयानुक्रमणिका।


विषयः।  पृ०  प०

सूर्यपरिस्पन्दस्य क्षणावच्छेदकोपाधित्वप्रदर्शकं मतान्तरम्। ३९ ३

विभागाभावादिरूपोपाधिचतुष्कान्यतमस्य क्षणोपाधिस्वमिति

मतान्तरप्रदर्शनम् । ३९ ४

तत्र किरणावलीकारसम्मतिः । ३९ ६

उक्तमतद्वयखण्डनम् । ४० १

सूर्यसंयोगविभागयोः क्षणोपाधित्वमिति मतान्तरवर्णनम्। ४१ २

तखण्डमम् । ४१ ३

सिद्धान्तिमतेन क्षणखण्डनम् । ४२ १

क्षणिकत्वपरिष्कारस्तऋविवृतौरु०मिश्रमतखण्डनम् । टी० ४३ १३

क्षणसाधकप्रत्यक्षानुमानयोः खण्डनम् । ४४ १

स्वमतेन क्षणव्यपदेशवाजतद्विषयोपाधिवर्णनम् ४५ ३

विजातीयमानस्य सावलौकिकक्षणव्यवहारहेतुत्वम् टी०४६ २५

सूर्यस्पन्दे क्षणव्यवहारस्यौपचारिकत्वकथनम् । टी० ४९ १४

क्षणक्षानस्य विशिष्टव्यवहारसमर्पकत्वम् । ५० १

विवृतौ परिष्कृतक्षणलक्षनम् । र्ट ० ५३ २१

शक्त्ते: पदर्थान्तरत्वनिरसः । ५४ १

शक्त्तिसाधकानुमानं तत्खण्डनं च । ५८ २

शक्त्तिबाधकानुमानवर्णनम् । ६२ १

विवृतौ मुरारिमिश्रमतानुसारिणो वल्लभस्य मण्यादिप्रयोगजन्यमहष्टं प्रतिबन्धकमिति

मतस्य खण्डनम् । टी० ६२ १३

दाहं प्रति प्रतिबन्धकामावस्य कारणत्वे पूर्वपक्षस्तरसमाघानं च। ६४ ३

ज्ञाततायाः पदार्थान्तरस्वनिरासः। ६५ १

वैशिष्टयस्यातिरिक्त्तपदार्थान्तरत्वस्त्रण्डनम् । ६७ १

वैशिष्टयस्य ज्ञानरूपस्वव्यवस्थापनम् । ७१ १

वैशिष्ट्यस्यातिरिक्तत्वे घ्वंसनाशापतिरिति मिश्रमतस्वण्डनम् । वि. ७२ २०

नब्बाभिमतस्थामावाधिकरणताप्रयोजनस्य निरासाः वि० ७३ २२

गुरुत्वप्रतिबन्धकत्वादिरूपत्वेनैव निर्वाह नाधारत्वस्य पदार्थान्तरत्बमिति

व्यवस्थापनम् । ७३ १