पृष्ठम्:न्यायलीलावती.djvu/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
न्यायलीलावती


अनित्यसम्बन्ध एव युतसिद्धिरिति चेन्न, चराचटस्वस्य तेन प्रतिबन्धाभावात्‌ । अत्र हि तेन व्यभिचारानुपरम्भो वा प्रतिबन्धनिश्चयहेतु [१] र्व्यभिचारे बाधकं वा । नाद्यः। भौमत्वस्थ लौह [२] पाव्यत्वेनैव न्यक्यन्तरे व्यभिचारानुपलम्भेऽ पि [३] तच्छङ्कया नियमनिक्ष्चयहेतुस्वाभावात्‌। नेतरः । तद्‌सिद्धेः । अन्यथा चलाचलयोर्वस्त्रोदकवन्न भागभागिकल्पना-


न्यायरीटावतीकण्डाभरणम्‌ ।


नास्तीति व्यभिचासोऽपीति भावः । परमतेनैव उपपादयति-- अनित्येति । यदि अवयवावयविनौ चलाचलौ स्यातां तदा अनित्यसखम्बन्धवन्तौ स्यातां दयेनस्थाणु्रदित्यथेः । अन्र गुणमुणिभिदसिद्धौ तत्र व्यभिचार इत्याह--नेति । दव्यत्वेन विशेषणेऽपि मार्त्तण्डभूमण्डलाभ्यां व्यभिचार इति भावः । अनित्यस्तम्बन्धयोरयता चेदापाद्या तत्राह-अत्र हीति । चलाचलयोरनित्यसम्बन्धयोग्यतापि यदि व्यभिचारानुपरम्भान्निश्चीयते तदा पाथिवत्वलोहख्यत्वयोरपि तन्निश्चयः स्यादित्याद-भैमेति । व्यमिचाराचुपरम्भस्य नियमनिश्चयदेतुत्वामावाादित्यर्थः । तदसिध्देरित । विपक्षबाधकतर्कासिद्धेरित्यर्थः । यदि सहचारदर्शनमात्राव्घानिक्ष्चयस्तत्राह --अन्ययेति । त्व्‌-

न्यायलीलवतीत्रकाशः

यद्यपि बाधस्तर्केऽनुगुण एव तथापि विद्चयमानयोारसम्बन्धो साध्ये नित्यसम्बन्धाभाव उपाधिरित्युक्तं भवति ।वस्तुतो गुणगुणिमेदसिध्दौ रूपादौ भ्युभिचार इति भावः । अनित्येति यद्यपि अनिस्यसम्बन्धो वौद्धस्य स्वतोऽसिद्धस्तथापि पराभिमवनित्यसमस्बन्धाभाव एव तेनाप्याप्राघते तेन पूर्वोक्तोपाधौ साधनव्यापकत्वमुक्तं भवति । न चावयवी न निष्कम्पः सयोगचिभागयोरेव कम्पत्वात्‌ तयोश्च त्न प्रत्यक्च-

न्यायलीखवतीभ्रकाशविषटति

तथापिति ¦ इदमुपलक्षणं. तर्कमृरुष्याप्तिविरोधितया प्रकृते बाघोऽपि चिमुण- ` एवेत्यपि दष्टव्यम्‌ । ननु नित्यसरम्बन्धोऽपि परस्याप्रसिध्द एवेत्यत, आह--परिमतेति । तथा चासत्ख्यात्युपृनीत एव


  1. यहेतुर्वा व्य
  2. लोहपा०।
  3. °रानिक्ष्रपेपि।