पृष्ठम्:न्यायलीलावती.djvu/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
विषयानुक्रमणिका।


विषयः।   पृ०.  प०

अणुसमुवायेऽपरोक्षत्वाभावसाधकमनुमानम् । १२१ २

स्थूलशब्दार्थः। (प्र.) १२१ २

उक्त्तानुमाने विशिष्टोत्पादरूपोपाधिखण्डनम् । १२२ १

परआणुरस्यातीन्द्रियत्वे स्वरूपविशेषस्यानुपाधिस्वक थनम्। १२३ ४

अषयविनि विरुद्धधर्माध्याखाद्याशङ्कासमाधानानि। १२५ १

      (४) जलपरीक्षाप्रकरणे--

अपां शुक्लमेव रूपं लक्षणमिति भाष्याक्षेपः। १३१ २

नियामकामावादपा मधुर एव रस इति भाज्यस्थाक्षेपः।१३२ २

शीत एवापां स्पर्श इत्यस्याक्षेपः । १३४ ५

अपां स्वाभाविकद्रव्यत्ववत्वे आक्षेपः । १३५ ५

घृतेऽतिव्याप्स्या स्नेहवत्त्वरूपजललक्षणाक्षेपः। १३६ ६

जलत्वजातिसाधकानुमानखण्डनम् । (टी.) १३७ १२

शुक्लरूपादिरूपजललक्षणसाधनपूर्वकं जलत्वजातिस्थाप नम्। १३८ २

जले माधुर्यस्य स्वाभाविकत्वेऽनुभवप्रमाणकथनम् । १४४ १

जल माधुर्यस्य वैलक्षण्यसाधनम् । १४४ ३

घृतस्नेहे पार्थिवत्वसाधकानुमानखण्डनम् । १४७ ३

      (५) तेजःपरक्षिाप्रकरणे--

तेजस्व जात्याक्षेपाभिप्रायेण भास्वरशुक्लमेव रूपं तेजल इत्यस्याक्षेपः। १४९ १

उष्ण एव तेजसः स्पर्श इत्यस्याक्षेपः। १५० ३

उकाक्षेपसमाधानपूर्वकं तेजस्वसाधनम्। १५१ १

सुवणस्य तैजसत्वसाधागुभानुभानदुषपूवकं सुषर्णस्य तेज-

सत्वं आक्षेपः। १५३ ३

उक्त्ताज्ञपसमाधानपूर्वकमनुच्छिन्नद्रवमांशस्य सुवर्णस्य तेजसत्वसाधनम् । १५४ १

पीतिमशुरुत्वाश्रये पार्थिवत्ववर्णनम् । (टी०) १५४ २३

सकृदुञ्चरितात्सुवर्णपदादुभयबोधः। १५४ १

सुवर्णपदं पार्थिवे शकं तेजसे लाक्षणिकमिति विवृतिकारमतम्। १५४ २५