पृष्ठम्:न्यायलीलावती.djvu/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
न्यायलीलावती


त्रापि परं तत्प्रतिवद्धमिति चेन्न, घृतादावपि तुल्यत्वात्‌ । तैलेऽपि सत्त्वाच्च । तत्राप्यमेव द्रवत्यमिति चेन्न, तत्रापसम्बन्धे [१] तैलस्य दहनप्रतिकूलतापत्तेः। उपषटम्भकमाहातम्थान्नैवमिति चेन्न, तप्रतपनीद्रवत्वेऽपि[२] पायिवतापत्तेः। उक्तयुक्तेरेवाैसंयोगाविनाश्यतापत्तेः [३]। यद्याद्रिरदं तत्तत्कथं तद तुकूलं स्यादिति चत्तस्यम्‌।

 नापि स्नहोऽपामेव घृतेऽपि दशनात्‌ । आप्यमागस्य

न्यायलीरवतीकण्ठाभरणम्‌

विति । तथानुपलम्भादिति भावः । घृतादाविति। धृतेऽपि सांसिद्धिकमेव द्रवत्वं काठिन्यदशायान्तु प्रतिबद्धमित्यपि वक्तुं खुकरमित्यर्थः। सांसिद्धिकद्ववत्ववत्त्वस्य जललक्षणस्यातिन्यापसिमाह--तैलेऽपीति । जलसम्बन्धोपाधिकं तादित्याह- तत्रेति । तैलं यदि जलसम्बद्धं स्या त्तद्रा तेखादग्निनाशः स्यद्विपरीत्यमेव इष्टमित्याह--तत्रेति । ननु तैलभागस्य पार्थिवस्यायं महिमा यत्‌ तम्बद्ध जख न दहनप्रतिबन्ध कमिव्याह --उपष्म्मकेति । एवं तहिं सुवर्णंंद्रवत्वमपि पार्थिवं स्यादग्निसयोगानादयत्वमपि तस्या पष्टस्मकमाहारम्यादेव स्यादित्याह--- तप्तेति । ’उक्तयुक्त्ति"रुपषटम्भकमाहाल्म्यम्‌ । उपष्टम्भकसन्निकषौदपि न दहनप्रतिक्रुलमेव स्यादित्याह --यदिति । तर्हि द्रवत्वमपि नाग्निसयोग नादयमेव स्यादित्याह-- तुल्यमिति ।

 स्नेदवत्वं जकङ्श्चणमाक्षिपति--नापि स्नेह इति । धतेऽतिव्याप्तिपमराह--पृतेऽपति । घृते स्नेस्य जङषाधिकत्वम!ह--आप्येतति ।

न्यायङीरवतीभ्रकादा

गस्येव शीत्रस्पशान्पादकत्वे विरोधाभावात्‌ । अन्यथा धघषेकज्रापे श्या घुष्स्य दीततरत्वालुपपत्तेरिति भावः । तैरेऽधति । पाथिवेऽपि ते स्धाभाविकं द्ववत्वमिति न तद्छक्षणमित्य्थैः । तत्रेति । जलद्र घत्वस्य तथात्वादित्यथः । ननु पार्थिवं द्रवत्वम्चिसंयोगन।दयमिति न तत्तथेत्यत आह--उक्तयुक्तेरिति । उपषम्भकमाहार्म्यादिध्यथैः । तल्यमिति । यदग्निक्लयांगनाश्यं तत्कथमग्निसयोगानाश्य स्यादिति तपनीयद्षत्वेऽपि तुस्यमित्यथैः । आप्यभागस्येति । संथुक्तसमवायान्तत्र


  1. तत्राप्यसतम्बन्धे ।
  2. द्रवत्वस्यापि।
  3. श्यत्वोपपत्तेः ।