पृष्ठम्:न्यायलीलावती.djvu/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
विषयानुक्रमणिका।


विषयः।   पृ०  पं०.

अभौमगुरुत्वाक्षेपस्तरसमाधानं च। १५६ १

सुवर्णस्य तेजसत्वसाधकानुमाने उद्भावितदूषणोद्वारपूर्वकं

तत्साधकीनकृष्टानुमानद्वयम् । (क०) १५७ ९

अत्यन्ताग्निसंयोगानुच्छेधद्रवत्वासिद्ध्याक्षेपपूर्वकन्तैजसत्वसाधकानुमानाक्षेपाणां

प्रदर्शनम् । प्र० " २०

उक्ताक्षेपसमाधानपूवैर्कं सुवर्णे तैजसवसाधकनिकृष्टा

नुमानप्रदर्शनम् (प्र०) १६४ १

उदयनाचार्योकं प्रतिबन्धकविधया सुवर्णस्य तैजसत्वसाधकानुमानम् ।

नीरूपस्पर्शाअयवायुसद्भावाक्षेपः। " १

      (६) वायुपरीक्षाप्रकरणे--

वायुसद्भावसाधकप्रत्यक्षादिमानखण्डनम् । (प्र०) १६७ ७

वायुसाधकस्पर्शादिचतुष्कलिङ्गस्यान्यथसिदत्वप्रदर्श नम्। १७० १

त्वगिन्द्रियप्रकृतित्वेनेतरवाधास्परिशेषानुमानतो वायुसिध्दिकथनम्। १७३ १

वायावुदूभूतस्पर्शसाधकानुमानप्रयोगः । १७४ २

न्यजनस्पर्शे वायवीयवसाधकानुमानम् । १७६ ३

वायौ स्पर्शादिचतुष्कवत्त्वसाधकानुमानानि । (प्र.) १७९ २१

      (७) इन्द्रियपरीक्षाप्रकणे ----

वायोः प्रत्यक्षत्वाभावे युक्तिः।(क) " ८

नवैव द्रव्याणीति विभागव्याघातार्थमिन्द्रियेवितरमेदसा

धकानुमानप्रदर्शनम्। १८२ १

घ्राणस्यापार्थिवत्वे युक्तिः। १८५ १

घ्राणस्य पार्थिवत्वसाधकानुमाने व्याभिचारप्रदर्शनम् । १८३ ३

चक्षुषस्तैजसत्याभावे युकिर। १८५ १

त्वचो वायवीयत्वे आक्षेपः " ४

रसनस्यानाप्यत्वसाधकानुमानम् । १८३ १

ओत्रस्य नमोभिन्नत्ववर्णनम् " १

इन्द्रियरवावच्छेदेनाभौतिकस्वसाधकानुमान सांस्यमातेन। १८७ १