पृष्ठम्:न्यायलीलावती.djvu/२२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
न्यायलीलावतीकण्डाभरण-सविवृतिप्रकारोद्धसिता


वस्तुभेदे प्रसिद्धेऽपि शब्दसाम्यं प्रवर्तेते ।
रसः स्वमावमधुरो ध्वनिश्च मधुरो पथा॥
भूसंसगवसाच्चास्य रूपं नेव प्रतीयते ।
स्फटिकस्य जवा [१]योगाद्‌यथा रूपं न भासते ॥


न्यायखीखवतीकण्ठाभरणम्‌

दवस्वमेष्टञ्यम्‌ , क्कथ्यमानजखमध्यस्थपीतपटे तथादर्शनात्‌ । कि च॑ “वह्नेरपल्य परथमं हिरण्य” मित्यागमोऽपि तैजसत्वमस्याहेच्यर्थ।

 ननु पार्थिषं तैजसं च द्रव्यं खुषर्णपदात सकृदुङ्चरितात्‌ कथं प्रतीयेत। तथा च पीतिमाश्नय एव सुवणैमित्यत आह-- वस्तिति । मधुरौ ध्वनिरसलावित्यत्रेवे सकदुचचरितमधुरपद्‌।द्‌ यथा उभवधीस्तथेहापीत्यथैः । ननु खुवर्णे चेदुपरभ्यत एव तदा तदीयं शुक्लभास्वररूपमप्युपलभ्येत अनुपलम्भेऽपि वा सुवर्णमपि नेपलभ्यतत्याह--भूससंर्गेति । रूपं न प्रतीयत इति रुपगत शुक्लत्वं भास्वरत्व च न प्रतीयत इत्यर्थः । यद्धा रूपमेव (न?) प्रतीयते पररूपोपष्ठ्भेन सुवणस्योपलस्म इत्यर्थः । अत्रैव निदर्शनं --स्फटिकस्येति । भूसंसर्ग पवाभिमवो न तुं बलवत्सजातीयग्रहणकृतमग्रहणम्‌ । एवं सत्युस्काप्रकाशावद्रात्रौ खुव्णोपलम्भः स्यात्‌ । उप-

म्यायथसखीरावतीप्रकाशः

रत्रयोः सुवणौदस्य भिन्नाथैत्वे कथं सकृदुच्चरितात्ततोऽथद्दयघीरि- त्यत आह --वस्तुभेद इति । मधुरौ ध्वनिरसावित्यत्रेवावृत्त्याऽथैद्धयं. धीरित्यर्थः । तहिं तेजोरूपाधप्रतीतिः कुत इत्यत्राह-भूरंसमेति । उपष्टम्भकपार्थिवस्सगांदित्यथैः । न च “कनकरूपं चेशत्यादिना पोनरखत्तयं तेनाभिमवाभिधानादनेन प्रतिबन्धाभिधानात्‌ । ’अमौमं'

न्यायटीखावतीप्रकाशविकतिः

त्वात्‌ पार्थिवरूपस्य चालोक।(भावेनेप्रहादिति वाच्यम, चन्दौ रूपं नाभिभूयत शति मत पव निभैरन्वात्‌ 1 मधुरौ ध्वनिरसाविति । वस्तुतो भूयःप्रयोगात्‌ छवणेपदं पार्थिवे शाक्तं तैजसे च लाक्षणिकमिति प्रतिभाति । तेनामिभवेति। तेन रूपग्रतिबस्धकत्वाभिधःनांदनेन त[दा१]


  1. जपा।