पृष्ठम्:न्यायलीलावती.djvu/२३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
न्यायकीलावतीकष्ठाभरण-सविन्ुतिश्रकाशोद्धासिता


न्यायरीलावतीकण्ठाभरणम्‌

सयोगेऽपि भस्मानारम्मकन्वादिति मानम्‌ ,घरदौन्यभिचारात्‌।न च परमाणुत्वेन धिश्षणीयम्‌, असिद्धे, न हि ने परमाणवो न भस्मारभन्ते । किं च सुषणी पार्थिवं गुरुत्वाश्रयत्वात्‌ पीतिमाश्रयत्वाव्‌ नेमि- त्तिक्द्रवत्वाश्चयत्वादित्यादिना परत्तिरोधः । नथापि सुवण तेजसं अमति विगेधिदवद्रव्यसयोगेऽत्यन्ना्चिसंयोगानाइयानित्यद्रबत्वाविक्ररणत्वात्‌ यन्नवे तन्नैवमिति व्यतिरेक्यनुमानात्‌ ततूसिद्धिः । न चासिद्धिः दवत्वोच्छेदेऽपि द्रबन्वान्तरसामग्रीसमवधानमन्र नि

न्यायटीरवतीप्रकाशः

समानाधिकरणात्यन्तामावभ्रातियो गि गन्धवन्निर्गन्धब्चरयन्यजातित्वात्‌ [१] जलन्ववदिति पथिवी भिन्ननौमित्तित्तकद्रवस्वं साध्यते, सकलगन्धवहृत्तित्वेन प्रतिरोधाव्‌ । सुवर्णं तैजसं तेजख सुवण तेजेच्रृत्ति सयोगवतवाद-सोकवदि््यापि न, अतेजखसुबणसेयोगवच्वेन प्रतिरोधात । तेजस्त्वं

न्यायरीरवतीप्रकाद्यविवृतिः

हेतो जातौ [२] व्योमादौ च व्यामेचारवारणाय पददयम्‌।

 गन्धवन्निगेन्वेति। यद्यप्यन्यतर्त्तित्वगमतयैव व्याप्यता तथाप्यखण्डामावतया न व्वथता । प्रयोजनं तु मिलितोपादानस्य स्वरूपासिदधिदष्ठान्नासिद्धिवारणमेवेति भिश्चाः । तत्रेद चिन्त्यम्‌ ! एवं सति जाविपदन्यर्थता। न च नैमित्तिकद्ववत्ववत्त्वे[३] व्याभिचारवारणाय तत्‌, तेजनेमित्तिकद्रचत्ववाष्दिमते तत्र प्रथर्मावशेषणस्यैवाभावात्‌ । तस्माद्न्धवान्नगंन्धन्नत्तिपदं सत्ताद्रग्यत्वोपलक्षकमिति तद्न्यजातित्वं हेतुः। जातिपदं च नमित्तिकद्ववत्व एवैव सति व्यभिचारवारकमिति। यद्वा गन्धवत्पदेनपृथिव्या निर्मन्धवदेन च पृथिवीभिन्नसकरुदन्याभिघानाव्‌ सकखुद्रव्यात्तिजातित्वं हेतुरिति । सकलेति । घटत्वादौ व्यमिच्तारवारणाय सकलेति[४] । न च विरद्धगन्धवदारन्धघ्रुतभिन्नत्वे व्यभिचारः, जातिन्वेन विशेषणात्‌ । गन्धवत्पदस्य पृथिवी परत्वाद्वा । न च गन्यवूपदवैयथ्यै स्वरुूपालिद्धिवारकत्वादिति वा स्यम्‌, गन्धवन्निषठात्यन्तामावाप्रतियोगित्वस्य, खण्डस्य हेतुत्वादिति


  1. निगैन्धो गन्धायोग्य । अलण्डाभावे वैयर्यामविऽपि गन्धवदित्यनतिपरयोजनक घटन्वादेरपि दृष्टन्तवसम्भवात्‌ । क्वाचित्क च जातिपदं वृत्ते. समवायरूपताघोतनाय । इति दीधिति" ।
  2. जात्यादौ ।
  3. द्रबत्वे ।
  4. घटत्वदेरर्यमिचार इति सककपदम्‌ । इत्यपि पाठः ।