पृष्ठम्:न्यायलीलावती.djvu/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

त्वचो ज्ञानसामान्यहेतुत्वसाधनम् । (वि० ) ३२४ २२

सुखस्य ज्ञानाद्भेदसाधनम् । ३२६ १

मनःसाधकानुमाने सन्दिग्धव्यभिचारखण्डनम् । ३२८ १

मनस्त्वजातौ प्रमाणाभावान्मनस इतरभेदसत्त्वाक्षेपः । ३२८ ३

घ्राणवन्मनसः पार्थिवत्वसाधनम् । ३२८ ६

मनसो मूर्तस्वनिरासः । ३३० ६

मूर्तत्वसाधकानुमाने दोषप्रदर्शनम् । ( प्र०) ३३१ १२

मनसो मूर्तचतुष्टयव्यावृत्तिपूर्वक मुक्ताक्षेपसाधानम् ।

मनसोऽमूर्ताकाशादिभेदसाधनम् । ३३३ २

भट्टमतेन मनसोऽणुत्वे आपत्तिप्रदर्शनम् । ३३३ २

विभुत्वपक्षे ज्ञानायौगपद्योपपादनम् । ३३४ १

मनसो विभुत्वे सुखादीनां नियतदेशत्वोपपत्तिः । ३३५ १

मनसो विभुत्वे युत्तयन्तरम् । ३३५ २

सुषुप्तिव्यासङ्गानुपपश्या मनसो विभुत्वासम्भवाभिप्रायेणोक्त्तक्षिपखण्डनम् । ३३६ १

प्रत्यक्षस्य सुषुप्तिसाधकत्वा सम्भवेन सुषुप्तिसाधकानुमानप्रदर्शनम् । ( टी० ) ३३६ ५

व्यासङ्गानुपपत्त्या मनःपञ्चकत्वतत्सङ्कोचविकाशिस्वयोर्निरासः । ( प्र ० ) ३३७ ३

बुभुत्साविशेषेण मनसो विभुत्वेऽपि व्यासङ्गसम्भवाद्दोषान्तरप्रदर्शनम् । ( वि० ) ३३९ २४

व्यालङ्गसुष्वापोपपादकदेशकालाधुपाधीनां खण्डनम् । ३४० १

अजसंयोगखण्डनम् । ३४१ १

     ( १८ ) संख्या परीक्षाप्रकरणे--

एकादिव्यवहारहेतुत्वेन संख्याया इतरभेदसाधने आक्षेपः । ३४३ १

मनोनिरूपणान्ते संख्या निरूपणे सङ्गतिप्रदर्शनम् । ३४३ ६

संख्यायाः पदार्थान्तरत्ववादिनां मतस्य निरालः । (प्र०) ३४३ १३

गणनालाधारणकारणत्वेनापतिरभेद साधननिरासः । ३४५ २

संख्यात्वजातिसाधकानुमानेषु दोषोद्भावनम् । ३४७ १

द्वित्वादीनां जातिरूपत्वसाधनम् । ३४७ २

द्वित्वादीनां जातिरूपत्वनिरास पूर्वकमुक्ताक्षेपसमानम् । ३४८ ५