पृष्ठम्:न्यायलीलावती.djvu/२८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१५
न्यायलीलावतीकण्डाभरण-सबिदतिग्रकाशोद्धासिता


कादौ[अपि) प्रृत्तिप्रापेः, अर्थित्ववैचिरेयाद्विचित्रवित्तव्ययाननुष्ठानापत्तेक्ष्च । अन्यथा वेदाचाराणामपि विष्ठवप्रसङ्गात्‌। तथापि भुजगमृगादिदेहातिरेकीति चेन्न, इन्द्रियाक्ष्रया्त्वेन तस्यापि देह व्यवहारस्य च मनुष्य एवोलणत्वात्‌ । तत्साद्श्यस्य च तत्रा भावात्‌ । करकादौ जलव्यवहारवत्रापि न लौकिकेतरसाधारणो देन्यवहार इति सुस्थ शरीरम्‌ ।


म्यायलीलावतैकण्ठाभरणम्‌

तिपादिका क्ष्रुतिरतिशयितदुखमात्रपरा स्यादिति महापात्तकेऽपि प्रवृत्तिः स्यादित्यर्थः । अतिशवितसुखमार्थं सर्वस्वदानेन यागादौ चेतनप्रवृत्त्यनावः स्यादित्याह --अर्थित्वेति । अन्यथेति । महाजनपरिगृहीतश्चुन्यनाक(द)र इत्यर्थः । भाष्याक्तं भुजगादीनां शरीरमाक्षिपाति--तथीति । चेष्टेन्द्रियाश्रयत्वात्तद्दहेत्वमित्याह -इन्द्रियेति । तर्हि लौकिकानां तत्रापि देहञ्यवहारः स्यादिव्याह-देहेति । मदुष्य एव करचरणादिमति शरीरत्वव्यञ्जकभूयोधर्म्मवतत्रोख्वणः सर्वसाश्चिको देहव्यवहार इत्यर्थः । नु देहसाददयनिबन्धनस्तत्र देहव्यवहारः स्यादित्यत आह--तदिति । भिन्नप्रधानसामान्याभावात्‌ देह एव देहसाहदयानुपपत्तिः। तर्हिं सुजगादौ देहऽ्यवहारः सर्वसाधारणो न कथमित्यत आह--करकादाविति । आपाततः प्रतीयमानवैधर्म्यतिरस्कृतोऽयं व्यवहार इत्यर्थः ।

न्यायलीलावतीप्रकाशः

'तथापत्तौ मर्यातिरायितत्वमान्रकट्पनापत्तावित्यर्थः । यद्यपि प्रवलरागात्तिरस्छतशास्त्राणां श्रच्त्तिरस्त्येव तथाऽपि ये सुखासस्मिन्नदुःखपरिजिहीषवस्तेऽपि प्रवर्त्तेरन्निति भावः । अन्यथेति । महाज्ञन परिग्रहीतस्यापि बाधकं विनाक्ष्रुनाथेत्याग इत्यर्थः । मूले भुजगादीनां शरयीरत्वमुक्तमाक्षिपति--तथपीति । शरीरत्वव्यञ्जककरचरणादिविरहादित्यर्थः । उत्वणत्वादिति । शरीरत्ववयञ्जकभूयो धर्मवस्वादित्यथेः । ननु देदसाद्दश्याद्गौ णस्तन्न व्यवहारः स्यादित्यत आह-- तत्साद्दश्येति ।