पृष्ठम्:न्यायलीलावती.djvu/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

पृथक्त्वस्य द्वित्वावधित्वेनाभेदातिरिक्तत्व सिद्धिरिति मुरारिमिक्ष्रमतम् । ( वि० ) ३७० २२

पृथक्त्वस्य भावरूपत्वे प्रमाणकथनम् । ३७२ १

    ( २१ ) (प्रासं० ) द्विपृथ्वपरीक्षामकरणे-

द्विपृथक्त्वसस्त्रे प्रमाणाक्षेपः ।

प्रमाणसद्भावकथनद्वारा उक्ताक्षेपसमाधिः । ३७२ ५

द्विपृथक्त्वसाधकानुमानम् । ( प्र० ) ३७४ ४

द्विपरत्वप्रतिबन्दीनिरासः । ३७४ १

    ( २२ ) संयोगपरीक्षाप्रकरणे--

विभागाभावविषयतयाऽन्यथासिद्धत्वात्संयोगो न गुण

इत्याक्षेपः । ३७५ १

उक्तक्षिपसमाधिः । ३७५ २

विभागध्वंसस्य संयोगत्वनिरालः । ३७६ २

संयोगस्य भावरूपत्वे प्रमाणम् । ३७६ ३

संयोगव्याप्यवृत्तिवादिबौद्धमतखण्डनम् । ३७८ ३

    (२३) ( प्रासं० ) संयोगाव्याप्यवृत्तित्वपरीक्षाप्रकरणे--

बौद्धमतेन संयोगस्याव्याप्यवृत्तित्वे आपत्तिः । ३८० २

उक्तापत्तिसमाधानम् । ३८१ २

संयोगस्याव्याप्यवृत्तित्वे पटस्य रक्तारक्तस्वभावता

स्याहित्याद्यभिप्रायेण पुनबौद्धाक्षेपः । ३८४ २

अवयवावच्छेदकोपाधिवशाघटे उभयस्वभावतेति

उक्ताक्षेपसमाधानम् । ३८४ ३

संयोगभावाभावयोः समानदेशकालत्वे

भावाभावव्यवहारविषयत्वानुपपत्तिरिति शङ्का । ३८५ ६

उक्तव्यवहारस्य निमित्तान्त र निबन्धानस्वारसंयोगस्यस्वभाववैचिद्त्र्येण

स्वाभावाविरुद्ध त्वमित्यभिप्रायणाशङ्कामाधिः । ३८६

समानदेशकालत्वे संयोगस्य भेदत्वापत्तिवारणम् । ३८७

देशादिभेदेनोपलम्भानुपलम्भयोर सम्भवात्तद्रूपाव्याष्यवृचित्वं

संयोगे न सम्भवति इति पूर्वपक्षः ३८८ १