पृष्ठम्:न्यायलीलावती.djvu/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
न्यायलीलावती


यत्वसाधनात्‌ । वज्रेऽप्यलौहलेख्यत्वं बाधकम्‌। करकादौ खाभाविकमद्रवत्वं शीतमयुखमयूखादौ च रोत्यामिति चेन्न, द्रव्यं हि द्िषिधं] स्पश्षोधिकरणमन्यच्च | आघेऽप्युष्णाधिकरणमन्य था वा। अन्यथापि शीताधिकरणमन्यादश च तच्वेऽनुष्णाशी-


न्यायलीलावतीकण्ठाभरणम्‌

स्पशीघुपसङ्ग्रहः । अत्र चानित्यस्नेहस मवायिकारणतावच्छेदकतया जलत्वस्यावयविनि सिद्धौ जकपरमाणुः स्वोपादेयडत्तिद्रव्यत्वसाक्षाद्याप्यजातिमानित्यनुमानात्तत्सलाधारणी जातिरिति भावः । हीरककरकाशीतमयूखादीनां प्रत्यकें पृथिव्यप्तेजोभिन्नत्वं राङ्ते--- वज्र इति । अनिविडसंयोगाधारत्वाशीतस्पर्शाभास्वररूपवत्त्वादीनां प्रत्येकमुपाघीनां सत्त्वेऽपि दोषान्तरमाह -- द्रव्यं दीति । अन्यच्चेति। निःस्पर्शद्रव्यमिय्थर्थः । अन्यथेति । उष्णस्पर्शातिरिक्तस्पर्शाधिकर-

न्यायलीरावतीप्रकाशः

जलावयवविनि तत्सिद्धौ जलपरमाणावपि स्वोपदेयवृत्तिद्रन्यत्वसाक्षाद्याप्यजात्त्यचुमानभिति भावः । वज्रेऽपीति । वज्रकरकाशीतमयुखादीनां प्रत्येकं पृथिव्येप्तेजस्त्व इत्यर्थः । अन्न लोहङेख्यत्वसुपाधिः, तद्‌भावात्‌ सत्प्रतिपक्षत्वं चा । आघे पार्थिवपरमाणौ साध्याव्यापकत्वं अन्त्य तत्रैवानैकान्तः। एवं स्वाभाविकद्रवत्वमुष्णत्वं च नोपाथिः साधनव्यापकत्वात्‌ । नापि तदभावात्‌ सत्प्रतिपश्चत्वं हेतोः स्वरूपासिद्धत्वादिति स्पष्ठत्वादुपेक्ष्य अन्यदाह --- द्रव्यं हीति । ’तत्त्वे’ अन्याडशत्वे इत्यथैः । ’द्वितीये’ स्पर्शानधिकरणत्व इत्यर्थः । ’चरमे’ अनुष्णीशीतस्पराधिकरणत्व हत्यर्थः । ’शक्तिभेदात्‌' निविडावयवस्योगसहकृतसमवापिकारणजन्यस्वभावमेदादित्यर्थः । तथा

न्यायलीलावतीप्रकाशविवृतिः

वच्छेदक तयेति शेषः । जरपरमाणाविति । जलारम्भकपरमाणावित्यर्थः । द्रव्योपादानत्वेनेति शेषः । उपाधिः प्रथिवीत्वसाध्य इति शेषः । सत्प्रतिपक्षत्वमपि तत्रैव । पार्थिवपरमाणाविति । यद्यपि पृथिवीजन्यत्वे साघ्ये न परभाणौ साध्यव्यापकत्वं न वा तदमावस्य तत्रानैकान्तिकता । तथाष्युक्तक्रपमेण निविडक्षेयोगकवत्त्वेन तत्र पृथिवत्वि्िद्धौ