पृष्ठम्:न्यायलीलावती.djvu/२९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
न्यायदीलखाघती


व्यभिचारित्वात्‌। एकदारस्महेतुसाकस्ये सतीति विरोषणे विरोषणासिद्धेः । एकदापीति पक्षे विरोधात्‌ । स्वकार्याणां युगपदनुत्पत्तेश्च । एतेन ब्रह्माण्डपरमारावः पृवेयुत्पादितसजातीयान्तराः


म्यायरीरवतीकण्डाभरणम्‌

मारब्यदहनपवनेनैवत्यर्थः । हेतौ विशेषणमाह -- एकदेति। व्यभिचारस्थलनेकदारम्भसाकल्यमिति न व्यभिच।र इत्यर्थः । असिद्धेरिति । प्रलयासिद्धावेकदारम्मदहेतुसलाकस्यमसिद्धमेवेति स्वरूपासिद्धिरित्यर्थः । एकदा्ति । अनियतारम्भसामग्रीसमवहिवत्वात्‌ हेतोरेकदैवारसम्भो न विराधात्‌ सिध्यतीत्यर्थः । नियमानिवमयोर्विरोधादित्यर्थः । बाधकमाह-सवेका्याणामिति । एतेनेति । स्वाश्रयासिद्धत्वेनेत्यर्थः । श्रुतिराश्रये भानमिति चेत्‌ तथा सति प्रलयेऽपि तस्य सत्त्वेन साधनवेयर्थ्यात्‌ श्चुतेरन्यपरत्वशङ्कयमेव विरोधाद्‌प्रचत्ते। वर्त्तमाननब्रह्माण्डपरमाणवः पूर्वमुतपादितसजातीयान्तराः नित्यत्वे सति आरस्भकत्वात्‌ प्रदीपपरमाणुषादेत्यस्याश्चयासि-

न्यायलूलावतीप्रकाशः

विशेषणेति । हेतुषिरशेषणासिघ्घा विशिष्टस्य स्वरूपासिद्धत्वादित्यर्थः। एकदापीति । कि यदैकस्य कार्यस्य हेतुसाकल्प्यं तदैव तदन्येषामपि । यद्वा क्रमेण । आघे प्रागुक्तदोषः । अन्त्ये क्रमिकदेतुसाकल्यस्य क्रमिकर्काव्याप्तत्वाद्यगपदुत्पादे साध्ये व्याघात इत्याह्‌-- विरोधादिति । बाधमाह- सर्वेति । एतेनेति । वर्त्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पदितसजातीयसन्तानान्तराः नित्यत्वे सत्यारम्मकत्वात्‌ । प्रदीपपरमाणवदित्यप्याश्नरयासिद्धसिद्धसाधनाभ्यां दुष्टमित्यर्थः। सिद्धसाधनं वि

न्यायलीलावतीप्रकाशविवृतिः

क्ष्रुते विरोधाप्रसङ्गात्‌ परयाते । युगपदुत्पाद इति । अनागतब्रह्याण्डधघटितपक्षतायां वृत्तप्रख्यासिद्धिः सम्भावनाघटितसाध्येऽवयवानामुपचयापचयाभ्यामारम्मेनाथोन्तरम्‌, हेतौ च मनासि व्यभिचार इत्यन्यथाऽथेमाह--वर्त्तमनेत्यादि । एकमान्नरघरजनके कपाले व्यभिचार इति हेतौ प्रथमविशेषणम्‌ । मनसि व्यभिचार ` इति द्वितीयम्‌ ,! तस्याद्रव्यारम्मकत्वमर्थः ।