पृष्ठम्:न्यायलीलावती.djvu/३०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
न्यायलीलावतीकण्डाभरण-सविवृतिध्रकाशोद्भसिता


हनादाविव[१] सम्भयेनानुपाधित्वात्‌। भूगोरकसन्तानश्च कदाचित्साकल्येनोच्छिघते सन्तानतवात्‌ दीपसन्तानवत्‌ । सन्तानत्वं चाङ्गङ्गिप्रवाहत्वम्‌। एकावयवित्पमस्यासिद्धम्‌ , नानावयवित्वे तु


न्यायलीकावतीकण्ठाभरणम्‌

सकल्येनोच्छिघत इति । सजातीयोत्पादकसामग्य्यसमवहितनाशकना- श्यत्वं साकल्येनोच्छिन्नत्वम्‌ । तेन॒ बालतसरुणश्सीरन्यायनोच्छेदे न सिद्धसाधनम्‌। अङ्गाङ्गिप्रवाहत्वं कार्य्यकारणप्रवाहत्वमित्यथैः। तथा च कार्य्यकारणोभयचरत्तित्वे सति कार्य्यमात्रवृत्तित्वं सन्तानत्वमिति भावः । नचु भूगोलक स्यैकावयावित्वे मानाभावात्‌ नेदमनुमान

न्यायरीकावतीग्रकाश्ः

मात्रवृत्तिघर्मत्वात्‌ शब्दत्ववत्‌[२] । न चात्रविभुवृत्तिन्रुत्तित्वमुपाधिः, अन्त्यावयविकर्मत्वे साध्याभ्यापकत्वादिति । भूगोल-

न्यायलीलवतीभ्रकाशविवृतिः

व्यभिचार इति वाच्यम्‌ , तादराध्वंसप्रतियोगियोगिजातीयवुत्तित्वस्य साध्थत्वात्तस्य च तत्रापि सत्त्वत्‌ । न चैवं मात्रपद्वैयथ्यमनन्तत्वेऽपि ध्वं ध्वंलप्रतियौगेजातीयभ्योमच्रात्तित्वादिति वाच्यम्‌, ध्वंसप्रतियोगिजातीयत्वस्य ध्वसध्रतियोगित्वनापि विश्चेषणादिति नवीनाः । तच्चिन्त्यम्‌ । एवं सति ताद्दश्चभ्वसप्रतियोगित्वे साध्ये धर्मिपक्चषकतायामेव सामञ्जस्ये धर्म्मपक्षकत्वसाधारण्यवैयर्थ्यात्‌ । ध्वंसप्रतियोगित्वस्य साध्यभ्रवेशे व्यधैविसेषणस्वास्च । तदज्ुपादने च मात्रपद्वेयथ्यौत्‌ । अन्न भिश्राः । माजपदं कारस्न्यैपरं न चैवमसिद्धिः, विभाजकोपाभ्यवच्छिन्नमावयावत्का्॑डचतित्वस्य हेतुत्वात्‌ । भवति च द्रग्यत्वशब्दत्वादिर्विभाज-


  1. ०नादावस्म्भ०।
  2. कार्ययदत्यमागमावस्षमानकालीना कार्य्ययदरव्यानधिकरणे वृित्तिर्य ततिवमर्थः । तेनेदानीन्तनघटध्व सस्य महाभरलयदृ्तिववेऽपि न कतिः । कार्ययदरव्योपरमेऽव्यनुवर्त्तमान्य महामूतसंकषोभजनितस्य क्रियासन्तानस्य क्रमेणोपरमान्महाप्रलयस्य सिघ्घा ऽर्थान्तरवार- णाय द्रभ्येति । कार्येति स्वरूपकथनम्‌ । अनन्तचवारणाय हेतौ मात्रपदम्‌ । महाभलयाग्यवहितप्तर्गकाययत्वस्य ध्व्॑त्वस्य च वारणयेदानीन्तनभावदृ्तिखे सतीति पूरणीयम्‌ । द्रभ्यत्वं तादृशध्व्॑मतियोगिदृति इदानीन्तनजन्यमाववृत्तिधर्म्मत्वात्‌ सचासाक्षाद्ञ्याप्यजातित्वाद् वा महाप्रलयानभयुपगमे तु जन्यसमवेवत्वादु गुणत्ववदिति तु ज्यायः । इति दीधितिः!