पृष्ठम्:न्यायलीलावती.djvu/३१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
न्यायलीलावती


म्यायलीलावतीप्रकाशः

दकं तेन शब्दज्ञनेच्छादीनामृपि पक्षत्वं शब्दस्य जन्यकृतिजन्यत्वेऽपि उपादानगोचरतदजन्यत्वात्‌ । न च कृतौ जन्यत्वविशेषणव्यावर्त्त्याप्रलिद्धः, परं प्रत्यापाततः प्रमेयत्ववत्तत्थकारकक्चांनजनने- नोपरञ्जकःत्वात्‌ स्वं प्रति व्यावर्त्तकत्वात्‌ , उभयं प्रति सप्रयोजनतया वैयर्थ्याभावात्‌ । प्रयोजने उभयसिद्धत्वस्य च तन्त्रत्वात्‌ कायत्वं च न योगोपपास्थितकृत्य्हत्वम्‌, सिद्धेः किन्तु पागभावपप्रतियोगितवम्‌। ननु सकर्त्तृकत्वं यदि कूतिमत्सहभावस्तदाऽस्मदादिनाऽथोन्तरम्‌ , अथ कर्तृज्ञन्यत्वं तदा सिद्धसाधनम्‌, असमवायिकारणस्तयोगवतामवयवानामेव कर्त्तृत्वात्‌ परैरचेतनस्यापि कर्त्तृत्वोपगणमातु । नापि

न्यायरीलावतीएकाशविवृतिः

न्यत्वस्य पश्चातावच्छेदकत्वात्‌ । यद्वा उपादानगोचरकृतित्वावच्छिन्नजन्यकृतिनिष्टकारणताप्रतियोगिककार्य तानाश्चयत्व पश्चतावच्छेदकाभिति नोपादानपदं स्वोपादानपरं शञ्दादावव्यप्तिः स्ववि षयसमवेतकार्य्यं प्रत्येव कृतेस्तथाजनकत्वेन स॒दङ्गादि गोचरकृतेस्तथाऽजनकत्वात्‌ । अन्न चादष्ठाद्धारकत्वमपि कृतौ विशेषण मन्यथ तपश्चरणादिसाध्यकालीशयरीरवृत्तिगोररूपाव्याप्तिः। भिक्ष्रा स्तु घटरूपे अद्दष्टद्वारकवटादिगोचरकृतिजन्येऽत्याप्तिवारणाय तत्पदम्‌ । न हि तदस्मदादिकत्तृकं धटादावुत्पन्ने तदगोचकृतिं विना तदुत्पत्तेः । न च घटजनककृतेर्घटागोचरतैवेति वाच्यम्‌ । कृतेः प्सिद्धब्रस्यसिद्ध विषयतया तदविषयत्वात्‌। न च धरटसूपं तदजन्यमेव तस्य रूपजनकाद्दष्टजनकृतिजन्यत्वादिति वाच्यम्‌, प्रकृते तद्‌प्रयोज्यत्वमाज्स्य तद्‌ जन्यत्वपदाथेत्वात्‌ रूपविशिष्टस्य फरत्वाश्चव्याहुः । इदं च पश्च तावच्छेदकं ध्वसस।धारणमेव निर्वचनीयं साध्यस्यापि तत्न सस्वान्न मागबाधः। न चेवं तिध्वंसेऽव्यासिः, तत्रोपादानामावादेव स्वोपादानगोचरजन्यङूतिजन्यान्यत्वस्स्वात्‌ । उपादानगोचरकृतितवेत्यादि विक्षायास्तु सुतरां ततसङ्कहः । न चेवं ध्वंसमात्रस्थैव पक्षता स्यादिति घरादिष्वंसेऽ स्मदादिरृतिसाष्ये किद्धसधनं साध्यस्थोपादानपदस्य कारणमात्रपरत्वाद्न्यथा कतिध्वंसादावरातोबाधगप्रस्षङ्गादिनि वाच्ग्रम्‌, पक्चस्थोपाद्‌ानपदस्यापि कारणमान्रपरत्वात्‌ घराद्िभ्वंसस्याप्रक्च-